सामग्री पर जाएँ

तमस्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्वत्¦ त्रि॰ तमस् + अस्त्यर्थे मतुप् मस्य वः सान्तत्वात् मत्वर्थे न विसर्गः। तमोयुते स्त्रियां ङीप् सा च

२ रात्रौ स्त्री निघण्टुः

३ हरिद्रायाञ्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्वत् [tamasvat], a. Dark, gloomy.

ती Night.

Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्वत्/ तमस्--वत् mf( अती)n. ( तम्)gloomy AV. xix , 47 , 2 Naigh. i , 7

"https://sa.wiktionary.org/w/index.php?title=तमस्वत्&oldid=396938" इत्यस्माद् प्रतिप्राप्तम्