तमस्विनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्विनी, स्त्री, (तमो विद्यतेऽस्यामिति विनिः ङीप् च ।) रात्रिः । (यथा, महाभारते । ४ । २१ । ३८ । “अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ! । नागोविल्लमिवाक्रम्य पोथयिष्याम्यहं शिरः ॥”) हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्विनी स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।2।2

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्विनी [tamasvinī] तमा [tamā], तमा A night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमस्विनी/ तमस्--विनी f. = -वतीMBh. iv , 732 Ka1d.

"https://sa.wiktionary.org/w/index.php?title=तमस्विनी&oldid=499893" इत्यस्माद् प्रतिप्राप्तम्