तमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिः, स्त्री, (तम्यते ग्लायतेऽत्र । तम + “सर्व्व- धातुभ्य इन् ।” उणां । ४ । ११७ । इतीन् ।) रात्रिः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमि(मी)¦ त्रि॰ तम--इन् वा ङीप्।

२ रात्रौ अमरः।
“स तमीं तमोभिरधिगम्य तताम्” माघः।

२ मोहे चतमिषीचिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमि¦ f. (-मिः) Night. E. तम् to be weary, इन् affix: see तम and तमी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमि [tami] मी [mī], मी f.

Night, especially a dark night; स तमीं तमोभिरभिगम्य तताम् Śi.9.23; Bhāg.1.13.45.

A swoon, faint.

Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमि f. = मी( s.v. म) L.

तमि f. turmeric W.

तमि etc. See. ib. and col. 2.

"https://sa.wiktionary.org/w/index.php?title=तमि&oldid=396993" इत्यस्माद् प्रतिप्राप्तम्