तमिस्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्रम्, क्ली, (तमोऽस्त्यत्र । “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति निपातनात् साधुः । यद्वा, तमिस्रा अस्त्याश्रयत्वेनास्य अच् ।) अन्धकारम् । इत्यमरः ॥ (यथा, महाभारते । ४ । २१ । १७ । “यदेतन्नर्त्तनागारं मत्स्यराजेन कारितम् । दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ तमिस्रे तत्र गच्छेथा गन्धर्व्वास्तन्न जानते ॥”) क्रोधः । इति मेदिनी । रे, ६१ ॥ (नरकविशेषः । यथा, भागवते । ४ । ७ । ४४ । “अमङ्गलानाञ्च तमिस्रमुल्वणं विपर्य्ययः केन तदेव कस्यचित् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्र नपुं।

अन्धकारः

समानार्थक:अन्धकार,ध्वान्त,तमिस्र,तिमिर,तमस्,अन्ध,वृत्र

1।8।3।1।3

अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः। ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः॥

 : घनान्धकारः, क्षीणतमस्, व्यापकतमस्

पदार्थ-विभागः : , अभावः, तेजोभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्र¦ न॰ तमोऽस्त्यत्र ज्योत्स्नेत्यादि॰ नि॰ तमिस्रा रात्रिरा-श्रयत्वेनास्त्यस्य अच् वा।

१ अन्धकारे

२ क्रोधे च मेदि॰।

३ तमःप्रधानरात्रौ स्त्री अमरः

४ दर्शरात्रौवाचस्पतिः।

५ अन्घकारततौ स्त्री मेदि॰।
“सूर्य्येतपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं त-मस्रा” रघुः।
“अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसा-रिकाः” कुमा॰
“उज्झती शुचमिवाशु तमिस्रा” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्र¦ m. (-स्रः) The dark half of the month, from the full to the change. f. (-स्रा)
1. A dark night, or one during the wane of the moon.
2. Great or extensive darkness.
3. The night of the new moon.
4. Any night. n. (-स्रं)
1. Darkness.
2. Anger, wrath. E. तमस् dark- ness, र added, and इ substituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्र [tamisra], a. Dark.

स्रम् Darkness; एतत्तमालदलनीलतमं तमिस्रम् Gīt 11; करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् 2; Ki.5.2.

Mental darkness, illusion.

Anger, wrath. -स्रः The dark half of the month. -Comp. -पक्षः the dark fortnight (of a lunar month); R.6. 34; तमिस्रपक्षत्रुटिकूटभक्षितम् N.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्र m. = -पक्षW.

तमिस्र n. darkness , dark night (also pl. ) MBh. iv , 710 BhP. v , 13 , 9 Gi1t. xi , 12

तमिस्र n. a dark hell , hell (in general) BhP. iv , 6 , 45

तमिस्र n. anger L.

तमिस्र n. See. सु-

तमिस्र n. तामिस्र

"https://sa.wiktionary.org/w/index.php?title=तमिस्र&oldid=397005" इत्यस्माद् प्रतिप्राप्तम्