तमिस्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्रा, स्त्री, (तमोबहुत्वमस्ति अस्याम् । “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति निपातनात् साधुः ।) अन्धकाररात्रिः । कृष्ण- पक्षनिशा । इत्यमरः ॥ तमोयुक्तरात्रिमात्रम् । इति रायमुकुटः ॥ दर्शरात्रिः । इति वाच- स्पतिः ॥ तमस्ततिः । इति मेदिनी । रे, १६१ ॥ (यथा, रघुः । ५ । १३ । “सूर्य्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्रा स्त्री।

अत्यन्धकाररात्रिः

समानार्थक:तमिस्रा,तामसी

1।4।5।1।1

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्रा [tamisrā], 1 A dark night; सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा R.5.13; Śi.6.7; Ki.9.18; Ku. 6.43.

Extensive darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमिस्रा f. ( Pa1n2. 5-2 , 114 ) a dark night RV. ii , 27 , 14 TBr. ii , 2 , 9 , 6 MBh. iii Ragh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति on the षोडसपत्राब्जा. Br. IV. ३२. ११.

"https://sa.wiktionary.org/w/index.php?title=तमिस्रा&oldid=430149" इत्यस्माद् प्रतिप्राप्तम्