तमोघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोघ्नः, पुं, (तमोऽन्धकारं मोहमज्ञानं वा हन्तीति । हन + टक् ।) वह्निः । सूर्य्यः । (यथा, महाभारते । ७ । १४४ । १३६ । “स देवशत्रूनिव देवराजः किरीटमाली व्यधमत् समन्तात् । यथा तमांस्यभ्युदितस्तमोघ्नः पूर्ब्बप्रतिज्ञां समवाप्य वीरः ॥”) चन्द्रः । बुद्धः । केशवः । शम्भुः । इति मेदिनी । ने, ७१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोघ्न¦ पु॰ तमोऽन्धकार मोहमज्ञानं वा हन्ति हन--टक्।

१ सूर्य्ये,

२ वह्नौ,

३ चन्द्रे,

४ बोधे,

५ विष्णौ,

६ शिवे चमेदि॰। मनुष्यकर्त्तृके तु न टक् किन्तु अण्। तमो-घात अमनुष्ये तमोनाशके त्रि॰ तत्र सूर्य्ये
“आशुगामी तमीघ्नश्च हरिदश्वश्च कीर्त्यसे” भा॰ व॰

३ अ॰।
“यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञांसमवाप्य वीरः” भा॰ द्रो॰

१४

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोघ्न¦ m. (-घ्नः)
1. Fire.
2. The sun.
3. The moon.
4. The legislater BUDD'HA.
5. VISHNU.
6. SIVA. E. तमस् darkness, (physical or moral,) and घ्न destroyer. तमोऽन्धकारं मोहमज्ञानं वा हन्ति तम-ठक् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोघ्न/ तमो--घ्न m. " destroying darkness " , the sun MBh. iii , 193 ; vii , 6296

तमोघ्न/ तमो--घ्न m. the moon L.

तमोघ्न/ तमो--घ्न m. fire L.

तमोघ्न/ तमो--घ्न m. विष्णुL.

तमोघ्न/ तमो--घ्न m. शिव

तमोघ्न/ तमो--घ्न m. a बुद्ध(" बोध, knowledge " T. ) L.

"https://sa.wiktionary.org/w/index.php?title=तमोघ्न&oldid=499894" इत्यस्माद् प्रतिप्राप्तम्