तमोनुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोनुदः, पुं, (तमोऽन्धकारं नुदतीति । नुद् + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) सूर्य्यः । इति शब्दरत्नावली ॥ (अग्निः । चन्द्रः । इति विश्वः ॥ यथा, रघुः । ३ । ३३ । “नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥” प्रकृतिप्रेरकः । यथा, मनुः । १ । ६ । “ततः स्वयम्भुर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोनुद¦ त्रि॰ तमोऽज्ञानमन्धकारं वा नुदति नुद--क।

१ अन्धकारनाशके

२ अज्ञाननाशके

३ ईश्वरे पु॰।
“वायोरपि बिकुर्वाणात् विरोचिष्णु तमोनुदम्” महा-भूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोनुद¦ mfn. (-दः-दा-दं) See the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोनुद/ तमो--नुद mf( आ)n. dispersing darkness Mn. i , 6 and 77 MBh. ( सर्व-, iii , 17114 ) etc.

तमोनुद/ तमो--नुद m. the sun , 11892

तमोनुद/ तमो--नुद m. ( acc. दम्) 17099 and vi , 5765

तमोनुद/ तमो--नुद m. the moon Ragh. iii , 33 ( acc. दम्).

"https://sa.wiktionary.org/w/index.php?title=तमोनुद&oldid=397044" इत्यस्माद् प्रतिप्राप्तम्