तमोहर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोहरः, पुं, (तमो हरतीति । हृ + अच् । तमस्य हर इति वा ।) चन्द्रः । इति शब्दरत्ना- वली ॥ (अग्निः । सूर्य्यः । इति व्युत्पत्तिलब्धो- ऽर्थः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोहर¦ त्रि॰ तमोहरति हृ--अच्

६ त॰।

१ अन्धकारनाशके

२ अज्ञाननाशके च

३ सूर्य्ये

४ चन्द्रे च पु॰ शब्दर॰
“निर्गुणंवामभागे च सव्यभागेऽद्भुता निजा। मध्येनाथ स्वयंज्योतिस्तज्ज्योतिर्मे तमोहरम्” शब्दार्थचि॰ धृतवाक्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोहर¦ mfn. (-रः-रा-रं) Removing darkness, lightening. m. (-रः) The moon. E. तमस् darkness, and हर who removes. तमो हरति ह- अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तमोहर/ तमो--हर m. " removing darkness " , the moon L.

"https://sa.wiktionary.org/w/index.php?title=तमोहर&oldid=397123" इत्यस्माद् प्रतिप्राप्तम्