सामग्री पर जाएँ

तय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तय, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) ङ, तयते । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तय¦ गतौ रक्षणे च भ्वा॰ आ॰ सक॰ सेट्। तयते अतयिष्टतेये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तय¦ r. 1st cl. (तयते) To go or move.
2. To guard or preserve. E. भ्वा-आ- सक-सेट्।

तय¦ mfn. (-यः-यी-यं) Who or what protects. m. (-यः) Protection. E. तय, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तयः [tayḥ], 1 Protection.

A protector; Ki.15.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तय m. g. वृषा-दि

तय m. See. ताय.

"https://sa.wiktionary.org/w/index.php?title=तय&oldid=397154" इत्यस्माद् प्रतिप्राप्तम्