तरंगित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरंगित mfn. ( g. तारका-दि)having (folds , वलि-)as waves Katha1s. lxxxiv , 7

तरंगित mfn. wavy , waving , overflown (by tears) , moving restlessly to and fro MBh. vi , 3851 Ma1lati1m.

तरंगित mfn. S3a1ntis3. Katha1s. Prasannar. etc.

तरंगित n. waving , moving to and fro Gi1t. iii , 13.

"https://sa.wiktionary.org/w/index.php?title=तरंगित&oldid=397199" इत्यस्माद् प्रतिप्राप्तम्