तरङ्गिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गिणी, स्त्री, (तरङ्गो वीचिरस्त्यस्या इति । तरङ्ग + “अत इनिठनौ ।” इति इनिः ।) नदी । इत्यमरः । १ । १० । ३० ॥ (यथा, माघः । “तरङ्गिणी वेणिरिवायता भुवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गिणी स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।30।1।1

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गिणी¦ स्त्री तरङ्ग + पुष्करा॰ नदी रूपदेशे इनि ङीप्। नद्याम् अमरः।
“तरङ्गिणीवेणिरिवायता भुवः” माधः।
“गजवाजिप्तनुष्याणां शोणितानां तरङ्गिणी” भा॰ भी॰

९४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरङ्गिणी¦ f. (णी) A river. E. तरङ्ग a wave, इनि and ङीष् affs.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. flows through the Uttarakuru country and falls into the north ocean. वा. ४२. ७६-7.

"https://sa.wiktionary.org/w/index.php?title=तरङ्गिणी&oldid=430158" इत्यस्माद् प्रतिप्राप्तम्