तरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरणम्, क्ली, (तॄ + भावे ल्युट् ।) प्लवनपूर्ब्बक- देशान्तरगमनम् । इति दुर्गादासः ॥ पारगम- नम् । सन्तरणम् । यथा, मोहमुद्गरे । ६ । “क्षणमपि सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥”

तरणः, पुं, (तीर्य्यतेऽनेनेति । तॄ + करणे ल्युट् ।) भेलकः । इति त्रिकाण्डशेषः ॥ स्वर्गः । इति शब्दसन्दर्भसिन्धुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरण¦ पु॰ तृ--करणे कर्मणि भावे वा ल्युट्।

१ प्लवे (भेला)

२ स्वर्गे।

३ प्लवने

४ देशान्तरगमने

१ पारगमने चन॰ शब्दार्थचि॰
“भवति भवार्णवतरणे नौका” मोहमुद्गरः।
“स्वप्ननदीतरणाववर्षणामेध्यदर्शनप्रयाणेषुतु सकृत्कालद्रव्यैकार्थत्वात्” कात्या॰ श्रौ॰

१ ।

७१

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरण¦ m. (-णः)
1. A raft, a float.
2. Swarga or paradise. n. (-णं)
1. Crossing over, passing, going across.
2. Removing from an in- undation. E. तॄ to cross, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरणः [taraṇḥ], [तॄ-ल्युट्]

A boat, raft.

Svarga or heaven.

णम् Crossing over.

Conquering, overcoming.

An oar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरण m. a raft , boat L.

तरण m. " final landing-place " , heaven L.

तरण n. crossing over , passing( ifc. ) Ka1tyS3r. i , 7 , 13 R. Vikr. Ra1jat. Hit.

तरण n. overcoming (as of misfortune gen. ) MBh. i , 6054

तरण n. carrying over W.

तरण n. an oar (?) Kaus3. 5 2

तरण n. Hibiscus mutabilis L.

तरण n. = णी-वल्लीL.

तरण n. See. ऊर्ध्व-, दुस्-

तरण n. See. प्र-तर्, सु-.

तरण रणि, etc. See. p. 438 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=तरण&oldid=397238" इत्यस्माद् प्रतिप्राप्तम्