तरम्बुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरम्बुजम्, क्ली, (तरं तरलं अम्बुवत् जायतेऽत्र । जन + बहुलवचनात् डः ।) फलविशेषः । तर- मूज इति ख्यातः । यथा, उत्तरकामाख्यातन्त्रे । “ज्यैष्ठे मासि महेशानि ! पौर्णमास्यां निशार्द्धके । तृष्णातुरा महाकाली भ्रमन्ती पितृकानने ॥ तज्ज्ञात्वा ब्रह्मणा तस्यै फलं दत्तं तरम्बुजम् । तत्फलभक्षणात्तृप्ता वरदा सा हरप्रिया ॥ यो मे दद्यात् फलं रम्यं स चिरायुश्चतुर्युगम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरम्बुज¦ न॰ मध्यजलके फलभेदे कालिङ्गशब्दे

२९

७ पृ॰तद्गुणादि दृश्यम्।
“ज्यैष्ठे मासि महेशानि! पौर्णमास्यां निशार्द्धके। तृष्णातुरा महाकाली भ्रमन्ती पितृकानने। तज्ज्ञात्वाब्रह्मणा तस्यै फलं दत्तं तरम्बुजम्। तत्फलभक्षणा-त्तृप्ता वरदापि हरप्रिया। यो मे दद्यात् फलं रम्यंस चिरायुश्चतुर्युगम्”। उत्तरकामाख्यातन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरम्बुज¦ n. (-जं) A watermelon, (most probably borrowed from a Persian word.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरम्बुज n. (borrowed fr. ?) a water-melon(See. खर्बूज) , Tantr.

"https://sa.wiktionary.org/w/index.php?title=तरम्बुज&oldid=397346" इत्यस्माद् प्रतिप्राप्तम्