सामग्री पर जाएँ

तरल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरलः, पुं, (तॄ + “वृषादिभ्यश्चित् ।” उणां । १ । १०८ । इति कलप्रत्ययश्चिच्च ।) हारः । हार- मध्यमणिः । (यथा, महाभारते । ८ । ९४ । १९ । “प्रकीर्णका विप्रकीर्णाश्च राजन् ! प्रवालमुक्तातरलाश्च हाराः ॥”) तलम् । इत्यजयपालः ॥ (जनपदविशेषः । तद्देशवासिनि बहुवचनान्तः । यथा, महा- भारते । ८ । ८ । २० । “वत्सान् कलिङ्गान् तरलानश्मकानृषिकानपि ॥”)

तरलः, त्रि, (तॄ + कलच् ।) चलः । (यथा नैषधे । ५ । २४ । “आः स्वभावमधुरैरनुभावै- स्तावकैरतितरां तरलाः स्मः ॥”) षिड्गः । भास्वरः । इति मेदिनी । ले, ९५ ॥ मध्यशून्यद्रव्यम् । इति धरणिः । द्रवीभूतश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरल पुं।

हारमध्यगमणिः

समानार्थक:तरल

2।6।102।2।3

मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम्. चूडामणिः शिरोरत्नं तरलो हारमध्यमगः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

तरल वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।75।1।2

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरल¦ पु॰ तॄ--अलच्।

१ हारमध्यस्थे मणौ, अमरः

२ हारे,।

३ तले मेदि॰।

४ चपले,

५ कामुके,

६ विस्तीर्णे,

७ भास्वरे,

८ मध्यशून्ये--द्रव्ये,

९ द्रवीभूते पदार्थे च त्रि॰ हेमच॰।

१२ हीरके रत्ने

१० यवाग्वाम्,

११ सुरायाञ्च स्त्री घरणिःतत्र भास्वरे
“तारावितानतरला इव यामवत्यः” किरा॰
“व्याधानुसार्य्यमाणतरलतारामृगा” काद॰।
“उत्क-ण्ठितासि! तरले” सा॰ द॰।
“तारापतिस्तरलविद्युदिवाभ्रवृन्दम्” रघुः।
“वैरायितारस्तरलाः” माघः। हार-मध्यमणौ
“प्रवालमुक्तास्तरलाश्च हाराः” भा॰ क॰

९४ अ॰

१४ अ॰।
“हारांस्तरलविद्धाश्च सूर्य्यभासा विभूषिताःहरिवं॰

१५

२ अ॰। भृशा॰ अभूततद्भावे क्यङ्। तरलायते
“तथापि तरलायते चेतः” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरल¦ mfn. (-लः-ला-लं)
1. Trembling, tremulous.
2. Libidinous, lech- erous, wanton.
3. Luminous, splendid.
4. Hollow.
5. Liquid, liquefied m. (-लः)
1. The central gem of a necklace.
2. A necklace.
3. Bottom, depth, lower or under part. f. (-ला)
1. Rice gruel.
2. Wine, vinous or spirituous liquor.
3. A bee. E. तॄ to pass, to go or move, affix अलच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरल [tarala], a. [तॄ-अलच्]

Trembling, waving, shaking, tremulous; तारापतिस्तरलविद्युदिवाभ्रवृन्दम् R.13.76; घन इव तरलबलाके Gīt.5; Śi.1.4; U.5.11; Ś.1.25.

Fickle, unsteady, transient; वैरायितारस्तरलाः स्वयं मत्सरिणः परम् Śi.2.115; Amaru.3.

Splendid, sparkling, glittering; तारावितानतरला इव यामवत्यः Ki.8.56.

Liquid.

Libidinous, wanton.

Hollow.

Extensive, wide.

लः The central gem of a necklace; मुक्तामयो$प्यतरलमध्यः Vās.35; or हारांस्तारांस्तरलगुटिकान् (Malli. considers this as an interpolation in Meghadūta).

A necklace.

A level surface.

Bottom, depth.

A diamond.

Iron.

Thorn-apple.

ला Rice-gruel.

Spirituous liquor.

A bee. -Comp. -नयना, -लोचना a woman with rolling or tremulous eyes. -प्रतिबन्धम् a. variety of necklace with a brilliant pearl in the centre; Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरल mf( आ)n. ( तॄ? See. तरंग)moving to and fro , trembling , tremulous MBh. etc.

तरल mf( आ)n. glittering R. vi , 4 , 33 Ragh. xiii , 76 S3ak.

तरल mf( आ)n. unsteady , vain Bhartr2. Amar. Ra1jat. iii , 515

तरल mf( आ)n. libidinous L.

तरल mf( आ)n. liquid W.

तरल mf( आ)n. hollow L.

तरल m. a wave BhP. xf.

तरल m. the central gem of a necklace MBh. viii , 4913 Hariv.

तरल m. a necklace L.

तरल m. a ruby L.

तरल m. iron L.

तरल m. a level surface( तल) L.

तरल m. the thorn-apple Npr.

तरल m. N. of a poet Ba1lar. i , 13 S3a1rn3gP.

तरल m. pl. N. of a people MBh. viii , 237

तरल n. 83232

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarala  : m. (pl.): Name of a people.

Karṇa had once defeated Tarala warriors in battle and made them pay tribute (taralān…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 20.


_______________________________
*2nd word in left half of page p733_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarala  : m. (pl.): Name of a people.

Karṇa had once defeated Tarala warriors in battle and made them pay tribute (taralān…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 20.


_______________________________
*2nd word in left half of page p733_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तरल&oldid=445334" इत्यस्माद् प्रतिप्राप्तम्