तरलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरलता¦ f. (-ता) Tremulousness, unsteadiness. E. तल् added to the last; also with त्व, तरलत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरलता [taralatā] त्वम् [tvam], त्वम् 1 unsteady activity; tremulousness.

Sparkle, glitter; कार्कश्यं स्तनयोर्दृशोस्तरलता Pt.1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरलता/ तरल--ता f. = -त्वPan5cat.

तरलता/ तरल--ता f. unsteady activity Ka1d.

"https://sa.wiktionary.org/w/index.php?title=तरलता&oldid=397350" इत्यस्माद् प्रतिप्राप्तम्