तरला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरला, स्त्री, (तॄ + कलच् टाप् च ।) यवागूः । सुरा । इति मेदिनी । ले, ९६ ॥ मधुमक्षिका । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरला स्त्री।

यवागू

समानार्थक:यवागू,उष्णिका,श्राणा,विलेपी,तरला

2।9।50।1।5

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरला f. spirituous liquor L.

तरला f. a bee L.

तरला f. N. of a योगिनीHcat. ii , 1 , 709

तरला f. rice-gruel VarBr2S. lxxvi , 11 (583232 लn. ?).

"https://sa.wiktionary.org/w/index.php?title=तरला&oldid=397372" इत्यस्माद् प्रतिप्राप्तम्