तरवारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरवारिः, पुं, (तरं समागतविपक्षबलं वारय- तीति । वृ + णिच् + इन् ।) खड्गः । तरवार इति भाषा । इति हेमचन्द्रः । ३ । ४४५ ॥ अथ खड्गपरीक्षा । “अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका । ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम् ॥ अभिन्ने दृश्यते यादृक् विभिद्य घटिते तथा । यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते ॥ नीलकृष्णादिकं खड्गे रूपमित्यभिधीयते । तेनैव यत् प्रतीतं स्यात् तज्जातिरिति गद्यते ॥ अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योपसूचकम् । तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः ॥ अङ्गातिरिक्तं खड्गादियच्छुद्धत्वापसूचकम् । तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम् ॥ अथ द्बिविधं मानम् । यन्मानं द्बिविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदो हि द्बिविधो मतः ॥ उत्तमं यद्बिशालं स्याल्लघुमानं प्रकीर्त्तितम् ॥ १ ॥ अधमं तच्च यत् खर्व्वं गुरुमानं प्रकीर्त्तितम् ॥ २ ॥ तत्पुनस्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः । यो मुष्टिविंशतिसमायततीव्रधारो भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलीभिः । मानेन चाष्टपलिकः स हि खड्गमध्ये नातिप्रकृष्टनविकृष्टफलप्रदः स्यात् ॥ यो द्बादशाष्टनवमुष्टिभिरायतः स्यात् मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत्पलैः परिमितस्तु ततोऽधिको वा खड् गाधमो धनयशःकुलनाशनाय ॥ नागार्ज्जुनोऽपि । यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा । प्रसरे तच्चतुर्थांशमितिवै मानमुत्तमम् ॥ यावत्यो मुष्टयो दैर्घ्ये प्रसरे तत्त्रिभागिकः । पलैस्तदर्द्धैस्तुलितः स खड्गो मध्य उच्यते ॥ यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशः प्रसरे तु तत् । अधमः कीर्त्तितः खड्गस्तत्समो वाधिकः पलैः ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥” इति खड्गपरीक्षायां मानाध्यायः ॥ * ॥ भोजस्तु । “दीर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भेद्यता सुघटता खड्गानां गुणसंग्रहः ॥ खर्व्वता गुरुता चैव मन्दता तनुता तथा । सुभेद्यता दुर्घटता खड्गानां दोषसंग्रहः ॥ इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकृष्य खड्गयष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते स चिरतरां श्रियमुच्छ्रितां लभेत ॥” इति युक्तिकल्पतरूक्तखड्गपरीक्षा समाप्ता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरवारि¦ पु॰ तरं शत्रूणां गतिं वारयति वृ--णिच्--इन्। खड्गभेदे। (तरवार) इति भाषा। हेमच॰ असिशब्दे

५५

१ पृ॰ तल्लक्षणादिकमुक्तं युक्तिकल्पतरावत्र विशेष उक्तोयथा
“अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका। ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम्। अभिन्नेदृश्यते यादृक् विभिन्ने घटिते तथा। यदेव दृश्यतेचिह्नं तदङ्गं संप्रचक्षते। नीलकृष्णादिकं खड्गे रूप-मित्यभिधीयते। तेनैव यत् प्रतीतं स्यात् तज्ज्योति-रिति गद्यते। अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योप-सूचकम्। तन्नेत्रमिति जानीयात् खडगे खड्गविशा-रदाः। अङ्गातिरिक्तं खड्गादि यच्छुद्धत्वोपसूचकम्। तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम्। यः खड्गेजायते शब्दो दण्डदन्तादिना हते। स ध्वनिस्तुलना[Page3243-b+ 38] मानं ज्ञानमष्टविधन्त्विदम्। पञ्चाद्या निपुणेः खड्गेसम्भाव्यन्तेऽपि कृत्रिमाः। अन्त्यावकृत्रिमौ ज्ञेयौतावेव सहजाविति। शतमङ्गानि चत्वारि रूपाणिजातयस्तथा। त्रिंशन्नेत्राणि जानीयादरिष्टानां तथैवच। भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः। मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः”। खड्गस्यशताङ्गनामानि लौहार्णवे
“रूप्यस्वर्णगजोरुवूकद-मनस्थूलाङ्गकृष्णारुणश्वेताम्भोजगदातिलानलकणाग्रन्थि-स्थिरातैत्तिराः। मालाजीवकषट्पदोर्द्ध्वमरिचव्यालाश्वब-र्हाञ्जनक्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः। सिं-हीतण्डुलगोसिराशिवनखग्राहाक्षिकेशोपलद्रोणीकाकक-पालपत्रतुवरीविम्बीफलीसर्षपाः। नीलीरक्तवचारसोनसु-मनाजिङ्गीशमीरोहितप्रोष्ठीमारिषभार्गवीखुरतडिन्मेघाद्रि-गुञ्जाशराः। दूर्व्वाविल्वमसूरटुण्टुकशठीमार्ज्जारिकाके-तकीमूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः। ज्येष्ठी-जालपीपिलिकानलरजःकुष्माण्डरोमस्नुहीकर्कन्धूबकुला-रनालमहिषस्वच्छर्जुवक्रा इति। प्रोक्ता लौह-विशारदेन मुनिना खड्गस्य भेदाः क्रमात्”। तस्य चत्वारि रूपाणि।
“नीलः कृष्णश्चपिङ्गश्च धूम्रश्चेति चतुर्विधः। वर्णप्रकर्षः खड्गानांकथितो मुनिपुङ्गवैः”। चतस्रो जातयः।
“व्राह्मणःक्षत्रियो वैश्यः शूद्रश्चेति चतुर्विधः। जातिभेदे विनि-र्दिष्टः खड्गानां मुनिपुङ्गवैः”। त्रिंशन्नेत्राणि।
“चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः। छत्रंपताका वीणा च मत्स्यलिङ्गध्वजेन्दवः। कुम्भः शूलञ्चशार्द्दूलः सिंहः सिंहासनं गजः। हंसो मयूरोजिह्वा च दशनः खड्ग एव च। पुत्रिका चामरंशैलः पुष्पमाला भुजङ्गमः। त्रिंशदेतानि नेत्राणांखड्गानां कथितानि वै”। त्रिंशदरिष्टानि
“छिद्रंकाकपदं रेखाभिन्नं भेकश्च मूषिकः। विडालः शर्करानीली मशको भृङ्गसूचिके। त्रिविन्दुः कालिका दारीकपोतः काक एव च। खर्परः शकली क्रोडी कुशपत्रकजालिके। करालकङ्कखर्जूरशृङ्गपुच्छखनित्रकम्। लाङ्गलं वडिशाख्यञ्च मुनिना तत्त्ववेदिना। प्रोक्तान्ये-तान्यरिष्टानि खड्गानां त्रिंशदेव हि”। द्विविधाभूमिः
“दिव्यभौमविभागेन भूमिस्तु द्विविधा भवेत्”। अष्टधा ध्वनिः।
“हंसकांस्याभ्रढक्कानां काकतन्त्रीखराश्मनाम्। ध्वनयोऽष्टविधाः प्रोक्ता नागार्जुन[Page3244-a+ 38] मुनेर्मताः”। द्विविधं मानम्।
“उत्तमाधमभेदेनमानं तद्द्विविधं भवेत्। इति प्रोक्तानि सूत्राणिखड्गानां ज्ञानहेतवे। एतानि तत्त्वतो ज्ञात्वा भवे-न्नृपतिपूजितः” सूत्राध्यायः।
“तत्र प्रथमतो-ऽङ्गानां लक्षणानि निवोधत”। लौहदीपे
“रूप्यपत्र-समां भूमिरङ्गं श्वेतं प्रतीयते। ऊर्द्धं तत्तु महा-मूल्यं रूप्यवज्रमुशन्ति तम्। एष खड्गवरो दद्या-ल्लक्ष्मीमायुर्यशो बलम्

१ । स्वर्णरेखाबली तन्वी यद्-भूमौ निकषोपमा। स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मीजयप्रदम्

२ । गजशुण्डाकृतिर्भूमौ कृष्णायामङ्ग-सम्भवः। गजवज्रमिति प्राहूरक्तस्पर्शे तु तद्विशेत्। ज्वरादिव्याधिशमनं तस्य प्रक्षालनाम्भसा। अपि-क्षीणोपि भूपालस्तद्वीर्य्यात् साधयेन्महीम्

३ । एरण्ड-वीजप्रतिममङ्गं भूमिः सितेतरा। उर्वारुकमिदंनाम्ना शत्रुदर्पक्षयङ्करः। एतस्य स्पर्शमात्रेण नरःसम्यग्विमुच्यते। महिषाख्यमिदं वज्रं केचिदाहुर्मनी-षिणः

४ । अङ्गं दमनपत्राभं खड्गे यस्मिन्प्रतीयते। विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्बिविधं बुधैः। नीला शुभ्रा भवेद्भूमिस्तत्र नीला गरीयसी। तस्मिन्पर्य्युषित तोयं गन्धे दमनकोपमम्। तत्प्रभावान्महीपालः कृत्स्नां पृथ्वीं हि साधयेत्”

५ । शार्ङ्ग-धरीये
“एका स्थूला सिता रेखा भूमिर्न्नीला दृढायदि। स्थूलाङ्गमङ्ग वज्रं तद्विद्याल्लक्ष्मीयशःप्रदम्। एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः। एतंमहान्तमपरे वदन्ति स्वड्कोविदाः

६ । घृष्टायांदृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम्। अङ्गवज्रं भवे-त्तस्य द्विधा भूमिः सिताऽसिता

७ । लौहप्रदीपे
“निरङ्गं रूप्यपत्राभमीषन्मणिनिभञ्च यत्। दुर्लभंतन्महामूल्यं कांन्तलौहं प्रचक्षते। कृष्णा भूमिर्भवेत्स्वच्छा पीता वज्राङ्गसंङता। कृष्णवज्रमिति प्राहु-स्तत्क्षते मोह उच्यते। कृष्णा भूमिः सुवर्ण्णाभमी-षच्छुक्लाङ्गसङ्गतम्। डाहुलीवज्रकं विद्यात् काल-संज्ञमथापरे

८ । अरुणं सूक्ष्ममूर्द्धञ्चेदङ्गं भूमिःसितेतरा। अरुणाख्यमिदं वज्रं शत्रुदर्पनिसूदनम्। सूर्य्यांशुस्पर्शमात्रेण वह्निरूपां वहेत् शिखामु तस्यस्पर्शनमात्रेण पद्मकोषः स्फुटेन्निशि। दुर्ल्लमं तन्मनु-ष्याणां भाग्यैः कुत्रापि लभ्यते। तदयाजनसहस्रस्या-रिष्टं नाशयति ध्रुवम्

९ । श्वेतास्तिस्रो यदा रेखा[Page3244-b+ 38] आमूलादुपलक्षिताः। श्वेताङ्गमिति तद्विद्याद्यशोलक्ष्मीबलप्रदम्

१० । अम्भोजदलसङ्काशमङ्गं भूमिः सिते-तरा। अम्भोजवज्रं तज्ज्ञेयं कथितं मुनिपुङ्गवैः

११ । अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा। गदावज्रमिदंब्रूयात् तत्क्षते शूलसम्भवः

१२ । अङ्गं कृष्णतिला-कारं भूमिश्चैव सिताऽसिता। तिलवज्रमिदं ज्ञेयंलक्ष्मीबलयशःप्रदम्। तत्क्षते तिलतैलाभा वसाप्रच्यवतेऽधिकम्

१३ । धूम्रवर्णा भवेद्भूमिरङ्गंवह्निशिखोपमम्। अग्निवज्रमिदं ज्ञेयं शत्रूणां दाह-कारकम्। अत्र शीतोदकं न्यस्तं तप्तं भवति चक्षणात्। शाणे वह्निं वमेद् यस्तु तथा सूर्य्यांशुसङ्गमात्। तत्क्षते बलवान् दाहो दग्धवच्च व्रणोभवेत्। एतत् परमभाग्येन लभ्यते धरणीतले

१४ । भूमिः सिताऽसिता वापि अङ्गञ्चेत् पिप्पलीप्रभम्। कणावज्रमिदं ज्ञेयमन्तर्दाहस्तु तत्क्षते

१५ । कृष्णाभूमिर्यदीयाङ्गे दृश्यते ग्रन्धिसञ्चयः। ग्रन्थिवज्रमिदम्ज्ञेयं वैरिपक्षविनाशनम्। तत्क्षते बलवान् दाहस्तृषा च ज्वर एव च

१६ । शालपर्णी दलाकार-मङ्गं कृष्णासिपुत्रिका। स्थिरावज्रमिदं प्राहुस्तत्क्षतेवेपथुर्भवेत्

१७ । यदा तित्तिरिपक्षाभमङ्गं भूमिःसितेतरा। एतत्तित्तिरिवज्रं स्यात् तत्क्षते बहु-धेर्म्मकम्

१८ । वनमालासमा यस्मिन् माला खड्गेप्रदृश्यते। मालाङ्गवज्रं तद्विद्यात्तत्तोयं गन्धवद्भवेत्। अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात्। एषदाहपरीतानामतिपित्तहतात्मनाम्। भवेत् परमभैषज्यंभाग्येनैतद्धि लभ्यते

१९ । यदा जीवकसङ्काशमङ्गंभूमिः सिताऽसिता। एतज्जीवकवज्रं स्यात् तत्क्षतेतत्क्षणाज्ज्वरः

२० । भूमिः सिताऽसिता क्षेत्रे स्वाङ्गं भृ-ङ्गाभमिष्यते। तत्र चेन् मधु विन्यस्तं शोषामाप्नोति केव-लम्। एतद्भ्रमरवज्रं स्यात्तत्क्षते स्याद्विसूचिका

२१ । ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते। ऊर्द्ध्ववज्रमिदंप्राहुर्विषवेगनिसूदनम्”। लौहप्रदीपे
“ऊर्द्ध्वगंकपिलाभासमङ्गं यस्मिन् प्रतीयते। लाङ्गलाङ्गन्तुतद्विद्यात् स्पर्शे तस्याऽहिनाशनम्

२२ । अङ्गं मरीच-सङ्काशं भवेद्भूमिः सितेतरा। मरिचाङ्गमिदं वज्रंतत्क्षते कटुरक्तता। तत्प्रक्षालनतोयेन नश्यन्तिपीनसादयः

२३ । यदा सर्पफणाकारमङ्गं भूमिस्तुनिर्मला। भुजङ्गवज्रं तद्विद्यात्तत्क्षते विषबद्रुजा। [Page3245-a+ 38] तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते। एकस्यास्यप्रसादेन कृत्स्नां शास्ति महीं नृपः

२४ । यदाऽश्वखुर-सङ्काशमङ्गं भूमिस्तु निर्मला। अश्वाङ्गमिति तं विद्यात्खड्गं परमदुर्लभम्। तस्य संयोगमात्रेण वाजी-मन्दीऽपि धावति। तस्य क्षालनतोयेन हयानां रोग-नाशनम्। एतत्क्षते भृशं मूर्च्छा दाहश्च भ्रम एवच

२५ । मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा। बर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते। सर्पाणा-मिह सर्वेषामस्य स्पर्शासहिष्णुता। एतदेव नृपतिभि-र्भाग्यैः कुत्रापि लभ्यते

२६ । भूमिरञ्जनशुङ्काशा-धारा चास्य सिता भवेत्। अञ्जनाख्यमिदं प्रायः सर्व-दैवोपलभ्यते”। लौहप्रदीपे
“धारा शुभ्रा भवे-द्यस्य भूमिः कज्जलसन्निभा। कृष्णमङ्गैश्चितं वापिविद्यात् कज्जलवज्रकम्। मधुवर्णसमा भूमिरङ्गंवा मधुविन्दुवत्। क्षौद्राख्यमिति जानीयात् जय-लक्ष्मीयशःप्रदम्”। शार्ङ्गधरीये
“निम्नकक्षोभवेद् यत्र रात्रिन्दिवविलेपितः। मधुरो मधुवर्णाभःस खड्गो देववल्लभः। विशेषाच्चात्र रज्यन्ति सततंमक्षिकादयः”।
“आसीमकोणिका यस्य क्षुद्राङ्गंकुण्डलीकृतम्। क्षुद्रवज्रकनामानं प्राह नागार्जुनोमुनिः। इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः। अस्य क्षतेषु वलवान् दाहो मदविशेषितः

२९ । यदङ्गं मक्षिकाकारं भूमिश्चैव सिताऽसिता। स्नेहंशुष्यति वैवात्र मक्षिकाङ्गं तमादिशेत्

३० । अङ्गंयदा तुषाकारं या च भूमिः सिताऽसिता। तुषबज्र-मिदं ख्यातं प्राह नागार्जुनो मुनिः

३१ । अङ्गं यव-फलाकारं भूमिः कृष्णा सिता तथा। यवाङ्गमितितं विद्यात्तत्स्पर्शे कण्डुसम्भवः। एष खड्गाधम-स्त्याज्यो यदीच्छेद्भूतिमात्मनः

३२ । अङ्गं व्रीहिप्रसूनाभं भूमिर्ध्रूम्रा क्षते ऽतिरुक्। तद्व्रोहिवज्रंजानीयाच्छत्रूणां भयबर्द्धनम्

३३ । अतसीफलसङ्काश-मङ्गं भूमिः सिताऽसिता। अतसीवज्रमाहुस्तं तत्क्षतेशिरसोरुजा

३४ । यदा सर्षपवीजाभमङ्गं भूमिःसिताऽसिता। खरधारः खरस्पर्शः सर्षपाङ्गः सदु-र्ल्लभः

३५ । सिंह्याकारं भवेद्यस्य भूमिर्यस्य सिताऽसिता। सिंहीवज्रन्तु तद्विद्यात्तत्क्षते प्रलपेन्नरः। एतद्धावन-तोयेन कासरोगापनाशनम्

३६ । अङ्गं तण्डुल-{??}ङ्काशं भूमिर्ध्रुम्रा सिताऽसिता। तण्डुलाङ्गमिमं[Page3245-b+ 38] विद्याद्यशःश्रीबलवद्धनम्। एतत्पर्य्युषितं तोयंतण्डुलोदकसन्निभम्। अस्य प्रभावान्मनुजोभ्रष्टांहि लभते श्रियम्

३७ । अङ्गञ्चेद्गोक्षुराकारं भूमि-राघातनिःसहा। खड्गाधममिदं विद्याद्गोवज्रंनाम नामतः

३८ । स्थूला दीर्घाः सिराः कृष्णा भूमि-श्चैव सिताऽसिता। सिराङ्गमिति तं ब्रूयादेनंखड्गाधमं बुधाः

३९ । शिवलिङ्गाकृतिश्चाङ्गे धारा-चैव सिताऽथवा। शिवाङ्गमिति तं ब्रूयाच्छत्रूपक्ष-निसूदनम्

४० । यदा व्याघ्रनखाकारमङ्गं भुमिस्तुपिङ्गला। नखवज्रमिदं विद्यात् तत्क्षते श्वयथुर्भवेत्। एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि

४१ । ग्राहपुच्छीपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः। ग्राहाङ्गमितिजानीयाच्छत्रुवंशोपनाशनम्। अस्य स्पर्शनमात्रेणजीवन्मत्स्या जहत्यसून्

४२ । यदा मनुजनेत्राभ-मङ्गं भूमिः सिताऽसिता। नेत्राङ्गमिति जानीयात्संग्रामे विजयप्रदम्। एतद्धावनतोयेन नूनमन्धोऽपिपश्यति

४३ । अङ्गं केशसमं यस्य भूमिर्धूम्रा सिताऽ-सिता। केशाङ्गमिति जानीयात् क्लेशदुःखभया-पहम्

४४ । निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्वुधाः। एतद्धि प्रायशो लोके दृश्यते द्विजसत्तम” !

४५ । पद्म-पुराणे
“निरङ्गा निशिता धारा शाणे वह्निं वम-त्यपि। द्रोणीवज्रमिदं ज्ञेयं पृथिव्यां नातिदुर्लभम्

४६ । अङ्गं काकपदाकारं भूमिराघातनिःसहा। एषखड्गाधमस्त्याज्यो काकाक्षो भूतिमिच्छता

४७ । यदाकपालमङ्गेषु दृश्यते स्पर्शतः खरम्। एतद्धि दुःख-जनकं कपालाङ्गं बुधस्त्यजेत्

४८ । तन्वी पत्राबलीतुल्या सुवर्ण्णाङ्गाऽसिपुत्रिका। पत्रवज्रकमाहुस्तमायुर्वेदविदो जनाः”। लौहार्णवे
“सुपर्णसन्निभाभूमिरङ्गं कालं प्रतीयते। तत् पत्रवज्रं काकस्यसुपर्णमुपजायते

४९ । तुवरीदलसङ्काशमङ्गं यस्मिन्प्रतीयते। तुवरीवज्रमाहुस्तं तत्क्षते शिरसो भ्रमः। एष खडगाधमस्त्याज्यो यदीच्छेज्जीवनं निजम्

५० वेम्बीदलसमा भूसिरङ्गं विम्बीफलोपमम्। विम्बी-बज्रन्तु तद्विद्यात्तज्जलं तिक्तमुच्यते। पित्तश्लेष्मविका-राणां प्रशमाय प्रयुज्यते

५१ । प्रियङ्गुसदृशन्त्वङ्गंभूमिश्च कपिलाकृतिः। फलीवज्रमिदं प्रोक्तं शाणे धूम्रंवमत्यपि

५२ । अङ्गं सर्षपपुष्पाभं भूमिश्चैव सिताऽ-सिता। एतत् सर्षपवज्रं स्यात् शाणे वह्निं वमत्यपि। [Page3246-a+ 38] अपि कुण्डलिकां याति एतदत्यन्तकोमलम्। एतत्-प्रसादात् क्षितिपः कृत्स्नां साघयते महीम्

५३ । नीलीरससमा भूमिरङ्ग नीलीतरङ्गवत्। नीलोवज्र-मिदं दृष्टं शाणे वह्निशिखां वमेत्। एष खड्ग-वरोनृणामरिष्टभयनाशनः

५४ । रक्तास्तिस्रो महारेखाभूमिश्चैव सिताऽसिता। रक्ताङ्गमिति जानीयाद्वैरिपक्षविनाशनम्। शाणेन यस्तु रक्तां वा नीलां वा वमतेशिखाम्। रक्तस्पर्शनमात्रेण स्वयमेव निकृन्तति। क्षतेऽस्य रक्त थुस्तृषा दाहश्च जायते

५५ । अङ्गंवचादलसमं भूमिश्चैव सिताऽसिता। वचावज्रमिदंज्ञेयं तत्क्षताद्विषनाशनम्। एष खड्वरो राज्ञा साध-नीयः प्रयत्नतः

५६ । रसोनादुत्तमं ह्यङ्गं भूमिस्तस्यदलोपमा। रसोनवज्रं जानीयात् शाणे वह्निंबमत्यपि। अस्य धावनतोयेन आमवातविनाशनम्

५७ । निरङ्गा निर्मला भूमिर्द्धारा तीक्ष्णा खरः स्वरः। सुमनावज्रमेतत् स्याद्भुवि नात्यन्तदुर्लभम्

५८ । जिङ्गिनीसदृशी दीर्घा यस्या रेखा सुविस्तरा। जिङ्गीवज्रमिदंनाम सर्वकामार्थसाधनम्

५९ । अङ्गं शमीपत्रसमंभूमिर्धूम्रा सिताऽसिता। शमीवज्रमिदं ज्ञेयं शनैश्चरमुदावहम्। शाणेषु वमते वह्निं सहते वह्निपीड-नम्

६० । रोहितशल्कसदृशमङ्गं भूमिः सिताऽसितावापि। धूम्रा गम्भीरस्वरयुक्ता धारा तीक्ष्णाऽसिताभवेद्रेखा। रोहिताख्यमिदं वज्रं सर्वारिष्टविनाशनम्। वह्निसंस्पर्शमात्रेण किञ्चिच्चिमिचिमायते। इत्ययंदुर्लभः खड्गो देवानामपि कथ्यते

६२ । शफरीवल्क-लाकारमङ्गं भूमिः सिताऽसिता। प्रोष्ठीवज्रमिदं प्रोक्तंन्यस्तं तरति वारिणि। एष खड्गोत्तमो राज्ञांविपक्षकुलनाशकः। कदाचिल्लभ्यते भाग्यैर्लभ्यते तेन वैमही

६२ । अङ्गं मारिषपत्राभं भूमिः स्याद्विषम-च्छविः। इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नाति-दुर्लभः

६३ । भृङ्गराजस्य पुष्पाभमङ्गं भूमिर्दलप्रभा। आघातं सहते नैव एष खड्गाधमो मतः

६४ । घारातीक्ष्णा खुराकारा भूमिरङ्गविवर्जिता। आघातं सहतेघोरं शाणे वह्निं वमत्यपि। खुराङ्गमिति जानीयात्पृथिव्यां नातिदुर्लभम्

६५ । निर्मला सरला भूमिर्भवे-च्चैव कदा कदा। मन्दा तीब्रा भवेद्धारा तडिद्वज्रस्यलक्षणम्

६६ । नीलाञ्जनसमा भूमिरङ्गं जलतरङ्ग-वत्। मेघाङ्गभिति जानीयाच्छाणे शीतं भवत्यपि। [Page3246-b+ 38] एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः। भर्त्तुःप्रतापं शमयेद्रविविम्बं यथा घनः

६७ । मन्दा धाराभृशं गाढा भूमिरङ्गविवर्जिता। पर्वताङ्गमिदं नामसर्वत्रैवोपलभ्यते

६८ । अङ्गं गुञ्जाफलसमं भूमि-र्मीनदलोपमा। गुञ्जावज्रमिदं पृष्ठं तप्तं भवतिघर्षणे। शाणे सिन्दूरसङ्काशं रजोवमति चासकृत्। एष खड्गवरो राज्ञा भाग्यादेवोपलभ्यते। अस्यप्रभावात्तन्नास्ति यन्न साधयते नृपः

६९ । अङ्गं तनुशराकारं भूमिश्चैव सिताऽसिता। धारा तीक्ष्णा च व-मति शाणे वह्निसमाः शिखाः। शरवज्रमिदं ज्ञेयंराज्ञां बाञ्छितसिद्धये

७० । दूर्व्वादलनिभा भूमिर्धारातीक्ष्णा खरः स्वरः। शाणेन वमते वह्निं दूर्व्वावज्रंसुदुर्लभम्

७१ । अङ्गं विल्वदलाकारं भूमिश्चैव सिता-ऽसिता। विल्ववज्रमिदं शाणे नीलपीते वमेच्छिखे। एष खड्गवरः प्रोक्तः शत्रूणां कुलनाशनः

७२ । मसूरदलसङ्गाशा भूमिरङ्गं मसूरवत्। मसूराङ्गमिदंशाणे रजो वमति चारुणम्

७३ । शणपुष्पनिभारेखा दीर्घा भूमिः सितेतरा। शणाङ्गमिति जानी-यात् खड्गं परमदुर्लभम्

७४ । शटीदलसमा भूमिरङ्गं तत्कुसुमोपमम्। शटीवज्रमिदं प्रायो लभ्यतेगुणवत्तरम्

७५ । मार्जाररोमसदृशमङ्गं भूमिः सिते-तरा। मार्जाराङ्गमिदं नाम्ना रोगशोकभयावहम्। एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः

७६ । केतकीपत्रसदृशमङ्गं यस्मिन् प्रतीयते। विद्यात् केतक-वज्रं तत् वाराणससमुद्भवम्”

७७ । लौहप्रदीपे
“अङ्गंमूर्वातन्तुनिभं भूमिर्मूर्वादलच्छविः। शाणेन वमतेशुक्लां शिखां मौर्वी भवेत्ततः। मौर्व्यङ्गमिदमुत्कृष्टंयशःकीर्त्तिबलावहम्

७८ । लिङ्गं तीक्ष्णं खरं गाढंशाणे वह्नेर्वमेत् कणम्। छिनत्त्यन्यविधं लौहं वज्राङ्ग-मिति तद्वदेत्

७९ । कलायपुष्पसदृशमङ्गं भूमिःसिताऽसिता। कलायवज्रं जानीयात् तत्क्षते पाकइष्यते

८० । अङ्गं चम्पकपुष्पाभं भूमिः कृष्णा तथासिता। शिखां शाणे वमेच्छीतं तिक्तं तस्य जलं मवेत्इदं चम्पकवज्रं स्यात् सर्वत्र विजयप्रदम्

८१ । अङ्गंबलादलसमं भूमिः शुक्ला तथेतरा। बलावज्रमिदंज्ञेयं नानाभावं भद्वेद्रुतम्। इत्ययं वातरोनाणां नाशनेपरमौषधम्

८२ । अङ्ग वटारोहसमं भूमिर्वटदल-च्छविः। वटवज्रमिदं ज्ञेयं खरं खड्गाधमं बुधैः। [Page3247-a+ 38] एतस्य स्पर्शमात्रेण नरोमुच्येत सम्पदा

८३ । वंशनीलीसमा भूमिः खरधारा सिताकृतिः। वंशाङ्गमितिजानीयाद्वंशवृद्धिकरं परम्

८४ । भूमिःसालदलाकाराअङ्गं लघु सितासितम्। सालाङ्ग एष खड्गः स्यात्पूज्यः सर्वार्थदायकः। अयं शाणे वमेद्वह्निं धाराचाप्यथ वा भवेत्

८५ । भूमिः सिताऽसिता वापि अङ्गंज्येष्ठीसमं लघु। ज्येष्ठीवज्रमिदं निन्द्यं न स्पृश्यंवा हितेच्छुभिः

८६ । पुराणजालसदृशमङ्गं भूमिःसिताऽसिता। जालवज्रमिदं पूज्यं शत्रूसम्पत्तिनाशनम्। यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा। तदैषदुर्लभः खड्गो ह्यन्यथा भयहेतुकः

८७ । अङ्गंपिपीलिकाकारं भूमिर्धूम्रा तथा सिता। पिपीलिकाङ्गइत्येष तत्क्षते कण्डुसम्भवः। स्वयं यदिभवेद्धूम्रः शाणे पूज्यतमस्तदा

८८ । नलपत्रसमाभूमिरङ्गन्तत्कुसुमोपमम्। नलाङ्गमिति जानीयाद्भर्तुःसर्वार्थसाधकः

८९ । निरङ्गा निर्मला भूमिर्वृष्टंघृष्टं वमेद्रजः। दृढा धारा भृशं स्थूला-आघातं सहते न च। रजोवज्रमिदं निन्द्यं शत्रूणांविजयावहम्

९० । कुष्माण्डवीजसदृशमङ्गं भूमिःसिताऽसिता। कुष्माण्डवज्रं जानीयात्तत्क्षते वेगनि-ग्रहः

९१ । अङ्गं नृरोमसदृशं भूमिर्धूम्रा सितासिता। रोमाङ्गमिति जानीयात्तत्क्षते पिडकोद्गमः

९२ । भूमिःस्नुहीदलाकारा अङ्गं तत्कण्टकोपमम्। धारा तीक्ष्णा-रवस्तीक्ष्णो लघु मानं खरा स्पृशा। स्नुह्यङ्गः खड्गइत्येष तत्क्षते दाहतृड्भ्रमः। मुखाक्षिकर्णनासानांदाहः पाकश्च जायते। अयं यदि च सर्पाणां फणा-सूपरि विश्यते। फणा विदारमाप्नोति सर्पोलोटयते शिरः। अस्य धावनतोयेन कुष्ठरोगविनाशनम्

९३ । कर्कन्धूदलपृष्ठाभा भूमिरङ्गन्तु तत्समम्। कर्कन्धूवज्रं जा-नीयात् तत्क्षते दाहनाशनम्। एष खड्गाधमस्त्याज्योजेतव्या यदि विद्विषः

९४ । अङ्गं बकुलपुष्पाभं भूमि-स्तत्फलसन्निभा। वकुलाङ्गमिदं पुण्यं शाणे सुरभि-गन्धवत्। तन्नास्ति जगतीमध्ये यदनेन न साध्यते

९५ । अङ्गं सम्मिश्रितं यस्मिन्न किञ्चिद्व्यक्तमीक्ष्यते। सर्वेषांदर्शनं वापि तीक्ष्णा धारा खरः स्वरः। एष काञ्जिक-वज्रः स्याद्यत्नादेवोपलभ्यते। नैनं प्राप्यापि वर्द्धन्तेशेषाश्चित्रादयोपि च

९६ । भूमिः कृष्णा निरङ्गा चेद्धारातीक्ष्णा दृढापि च। आघातं सहते घोरं रक्तं स्पर्शेन या[Page3247-b+ 38] विशेत्। शाणेन वह्निं वमति ध्रुवं वाप्यतिघर्षणात् वामहिषाङ्गः स वै खड्गः पृथिव्यां नातिदुर्लभः

९७ । अत्यन्तनिर्मला भूमिः शरीरं प्रतिविम्बितम्। धारातीक्ष्णा स्वरस्तीक्ष्णः स्वच्छाङ्गं तद्विनिर्दिशेत्

९८ । तस्मिन् यदा भवेद्रेखा ऋज्वी ऋज्वाख्यकं तदा

९९ । अस्मिन्नपि भवेद्वक्रा रेखा वक्राभिधन्तु तत्

१०

० । एत-च्छतकमुद्दिष्टं खड्गानां प्रवरं बुधैः। प्रायशो लभ्यतेलोके यदि सर्वगुणावहम्। इतीदं निखिलं प्रोक्तंवज्राणां लक्षणं मया। प्रयत्नैर्लिखितं व्यक्त सर्वेषांहितकाम्यया। इतः परन्तु लौहानां लक्षणं यत्रलक्ष्यते। तस्य दासो भवाम्येष प्रतिज्ञेति कृता मया। द्विलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्द्दिशेत्। सर्वेषामङ्गमालोक्य सर्वाङ्गमिति निर्दिशेत्”। अङ्गाध्यायः। खड्गस्य रूपाणि यथा।
“नीलीकलायकुसुमच्छविगृञ्ज-नाभा या चेन्द्रनीलमणिकाचमणिप्रभा च। भूमिश्चया मरकतप्रतिमावभासा खड्गस्य नीलमिति रूपमिदंवदन्ति। तत्र चेन्निन्दितान्यङ्गान्यरिष्टानि बहून्यपि। दृश्यन्ते बहुदोषाश्च तथापि गुणवत्तरम्

१ । या कालकाम्बुदमसीरसकालसर्पगाढान्धकारकचभा-रसमा विभाति। भूमिश्च या भ्रमरबन्धुसमा-वभासा खड्गस्य कृष्णमिति रूपमिदं वदन्ति। अत्र नेत्राणि सम्पत्त्यै अरिष्टान्यशुभाय च। साधारणमिदं रूपं प्राह नागार्जुनो मुनिः

२ । याप्रावृषेण्यनवभेकसमानवर्णा गोमेदरत्नसदृशी च तु यस्यभूमिः। खड्गस्य पिङ्गमिति रूपमिदं वदन्ति भर्त्तु-र्यशोबलधनक्षयकारणाय

३ । या मन्दधूमसदृशी चशिरीषपुष्पतुल्या विभाति मलिनापि च खड्गभूमिः। नागार्जुनो वदति धूम्रमिदं हि रूपं भर्त्तुर्यशोबल-धनावलिवर्द्धनाय

४ । द्विरूपं मिश्रितं कृत्वा सङ्करंप्रवदेद्बुधः। त्रिभीरूपैः समेतन्तु खड्गं त्रिपुरसंज्ञितम्। रूपैश्चतुर्भिः संयुक्तं चतुरं खड्गमुत्तमम्”। रूपाध्यायः
“जातिश्चतुर्विधा प्रोक्ता खड्गानां या पुरा मया। सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते। शुद्धाङ्गःशुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः। मृदुस्पर्शः सुसन्धेय-स्तीक्ष्णधारो महागुणः। खड्गं व्राहणजातिं तंप्राह नागार्जुनो मुनिः। अस्य क्षते भवेच्छोथो थोरःसर्वाङ्गगोचरः। मूर्च्छा पिपासा दाहश्च ज्वरा मृत्युश्चजायते। अघृष्टं त्रिफलाकलकमर्द्धरात्रिन्दिवोषि-[Page3248-a+ 38] तम्। मलिनत्वं न सन्धत्ते निर्मलं कुरुते परम्। तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः। दहेत् सर्वंन तु करं पुरुषस्य हि धारिणः। गायत्र्युच्चारमात्रेण( खरतां व्रजति स्फुटम्। एष खड्गवरः सर्व-मरिष्टं नाशयेद्ध्रुवम्। अस्य प्रसादात् पुरुषस्त्रिलोक-मपि साधयेत्। तस्मादेष मनुष्याणां सुलभो न हिभूतले। दृश्यते प्रायशः स्वर्गे कुशद्वीपे हिमालये

१ । धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम्। सर्वा-घातसहं सर्वनेत्रवर्णस्वराकरम्। खड्गं क्षत्त्रिय-जातिं तं जानीयात् खड्गकोविदः। अस्य क्षतेभवेद्दाहस्तृषा दाहो ज्वरो भ्रमः। मृत्युश्च जायते शाणेवमेद्वह्निकणान् बहून्। संस्कारे चाप्यसंस्कारेनैर्मल्यं तस्य लक्ष्यते। शाणेऽप्यशाणे खरता मूर्द्ध्निचात्यन्ततीक्ष्णता। रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम्। अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते

२ । नील-वर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत्। शाणेन खरताचास्य खाततुल्यं निकृन्तति। वैश्यजातिरयंखड्गः क्षतेत्वङ्मात्रदर्शनम्। नात्युत्कृष्टो नातिहीनः सर्वत्रै-वोपलभ्यते

३ । सजलाम्भोदसङ्काशः स्थूलधारो मृदु-स्वरः। संस्कारे चैव मलिनः शाणे चापि खरेतरः। शूद्रजातिरयं खड्गः क्षते नाल्पाऽपि वेदना। दूरा-देषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः। प्रायशःसर्वलोकेषु ह्ययमेवोपदृश्यते

४ । द्वयोर्लक्षणमालोक्य जारजंखड्गमादिशेत्। त्रयाणां लक्षणेनैव त्रिजातिं खड्ग-मादिशेत्। चतुर्णां लक्षणेनैव जातिसङ्कर उच्यते”। अथ त्रिंशन्नेत्राणां लक्षणानि
“चक्राकारं यदा नेत्रंखड्गस्याङ्गे प्रदृश्यते। तं चक्रनेत्रं जानीयात्भर्त्तुः सर्वार्थसाधनम्। अनेनैकेन खड्गेन कृत्स्नांसाधयते महीम्

१ । प्रफुल्लपद्मसङ्काशं नेत्रं पद्म-दलोपमम्। यदि वा दृश्यते खड्गे पद्मनेत्रंसमादिशेत्। अयं खड्गवरो यत्र तत्रैव कमलालया

२ । ऊर्द्ध्वा स्थूला यदा रेखा गदाकारा प्रतीयते। गदानेत्र-मिटं विद्धि सर्वशत्रुनिसूदनम्

३ । शङ्खाकारं यदानेत्रं खड्गमध्येऽभिदृश्यते। शङ्खनेत्रमिदं सर्वदेवाना-मपि दुर्लभम्

४ । डमरुप्रतिमं नेत्रं यस्य भूमौ प्रतीयते। सर्व्वार्थसाधकं खड्गं तं विद्यात्विजयप्रदम्

५ । धनुः-स्वस्यपं यन्नेत्रं धनुर्नेत्रमुशन्ति तम्। तस्य स्पर्शनमात्रेणमन्दोऽपि प्रमुखायते। अयं निशीथे विजने खड्गो[Page3248-b+ 38] झनझनायते

६ । यन्नेत्रमङ्कुशाकारं तं विद्याद्गुणव-त्तरम्। खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्वार्थसाधकम्। अलक्ष्मीपापरक्षोघ्नं कृत्याग्रहनिवारणम्

७ । छत्रा-कारं यदा नेत्रं छत्रनेत्रं वदन्ति तम्। अस्य प्रभावात्क्षीणोऽपि सार्वभौमो भवेन्नृपः। दीनोऽपि च सुखीभूयात् सुखी भूयान्महेश्वरः। महेश्वरोऽपि सचिवःसचिवो मण्डलेश्वरः। मण्डलेशश्चक्रवर्त्ती भवेदत्र नसंशयः

८ । पताकाकृति नेत्रञ्चेत् सर्वसम्पत्तिकारकम्। पताकानेत्रमाहुस्तं संग्रामविजयप्रदम्

९ । नेत्रंवीणाकृति यदा वीणानेत्रमुशन्ति तम्। निशीथे विजनेखड्गो वीणावत् स्वनमावहेत्। अस्य प्रभावात्स्वर्वेश्या अपि वश्या भवन्ति हि

१० । मत्स्याकृतियदा नेत्रं मत्स्यनेत्रमिमं विदुः। अस्य प्रभावात्क्षितिपः कृत्स्नां साधयते महीम्

११ । शिवलिङ्गसमंनेत्रं लिङ्गनेत्रमिमं विदुः। मर्त्तुः सर्वार्थसंसिद्ध्यै शत्रूणांनाशनाय च। वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथारणे

१२ । ध्वजाकारं तु यन्नेत्रं ध्वजनेत्रं वदन्ति तम्। अस्य प्रभावात् भूपालः समग्रां लभते श्रियम्

१३ । यस्यार्द्धचन्द्रप्रतिमं नेत्रं स त्वर्द्धचन्द्रदृक्। तस्य धार-णतो भूपोधरां कृत्स्नां लभते वै

१४ । यन्नेत्रं कल-साकारं कलसाख्यं तमादिशेत्। तस्य प्रभावात् सकलांभूमिं भूपो लभेत वै

१५ । शूलाकृति यदा नेत्रं शूलनेत्रंवदन्ति तम्। सर्वार्थसाधकः सर्वारिष्टाऽनिष्टप्रणा-शनः

१६ । शार्दूलनेत्रं तं विद्यात् शार्दूलाकृति-नेत्रतः। शत्रुश्रेणीविनाशाय संग्रामे विजयायच

१७ । सिंहाकृति यदा नेत्रं सिंहनेत्रमिमं विदुः। अस्य प्रभावात् क्षीणीऽपि कृत्स्नां साधयते महीम्

१८ । तत् सिंहासननेत्रं स्यात् नेत्रे सिंहासनोपमे। अस्यप्रभावात् क्षितिपः कृत्स्नां साधयते महीम्

१९ । गजाकृति यदा नेत्रं गजनेत्रं वदन्ति तम्। अस्यप्रभावात् क्षिणोऽपि लभते राजसम्पदम्

२० । नेत्रंहंसाकृति यदा हंसनेत्रं वदन्ति तम्। अस्य प्रभा-वात् भूपालो यशः प्राप्नीत्यनुत्तमम्

२१ । मयूराकृतिकेनेत्रे तन्नेत्रमिति निर्दिशेत्। अस्य प्रभावान्मनुजः सर्पदर्पान्निसूदयेत्

२२ । जिह्वाकारं यदानेत्रं जिह्वानेत्रं वदन्ति तम्। संग्रामखर्परेष्वेवं पिवे-द्वैरिशिरोरजः

२३ । दन्ताकारं यदा नेत्रं दन्तनेत्रंवदन्ति तम्। अयं रिपुगणं मूर्द्ध्वि चर्वयत्यति[Page3249-a+ 38] भैरवम्

२४ । खड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्तितम्। अस्य प्रभावान्मनुजस्त्रिलोकीं वशयेदपि

२५ । मनुष्यपुत्रिकाकारं पुत्रिकानेत्रमुच्यते। अयं सशैलांसद्वीपां कृत्स्नां साधयते क्षितिम्। न चेयं पुत्रिकाकिन्तु जयलक्ष्मीरिह स्वयम्। तस्मान्नायं मनुष्याणा-मल्पभाग्येन लभ्यते

२६ । चामराकृतिनेत्रत्वात्तन्नेत्र-मिति निर्दिशेत्। अस्य प्रभावात् जायन्ते चामरो-द्धृतसम्पदः

२७ । एकाऽनेकशिखे शैलनेत्रे तन्नेत्र-संज्ञकम्। अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे। स्थिरी-करीति धरणीं धरणीं पर्वतो यथा

२८ । पुष्पमाला-समं नेत्रं पुष्पनेत्रं वदन्ति तम्। अस्य प्रभावात्तु-ष्यन्ति ग्रहाः सर्वाश्च देवताः

२९ । भुजङ्गमसमेनेत्रे सर्पनेत्रमिदं मतम्। अयं शत्रूगणं हन्ति यथामर्त्त्यं भुजङ्गमः

३० । सवर्णमसवर्णञ्च तत् सर्वंद्विविधं भवेत्। सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथापरम्। द्वयोरेकत्र पृष्ठे च तत् पुनः द्विविधं भवेत्। एकं लोके सुखं, नेत्रं ददाति द्विविधं द्वयोः। मूल-मध्याग्रसंस्थानात् तत् पुनस्त्रिविधं मतम्। अग्रे चाग्र्य-फलं ज्ञेयं मध्ये मध्यफलं मतम्। मूले फलंजघन्यं स्यात् प्राह नागार्जुनो मुनिः। एकं द्वेत्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः। एकं धर्मं,स्वर्गकामौ द्वेः त्रीणि च त्रिवर्गकम्। तत् फलानिप्रयच्छन्ति प्राह नागार्जुनो मुनिः। द्विनेत्रमितिजानीयात् स्वसंज्ञां नेत्रयोर्द्वयोः। त्रिनेत्रञ्च त्रिभि-र्ज्ञेयं बहुनेत्रमतः परम्। यथोत्तरं गुणवहं खड्गमा-हुरनुत्तमम्। दिङ्मात्रमिति निर्दिष्टं नेत्राणां शुभदा-यिनाम्। तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम्। यथा नेत्रस्य संस्थानं तथाऽरिष्टस्य लक्षयेत्। नेत्रेषुस्थाननियमो नारिष्टे स्थाननिर्णयः। प्रशस्ताङ्गोऽपियः खड्गोऽरिष्टेनैकेन निन्दितः”। अथ त्रिंशदरि-ष्टानां लंक्षणानि
“छिद्रवद्दृश्यते खड्गे स्वभावेन चलक्ष्यते। छिद्रारिष्टमिदं विद्धि भर्त्तुर्वीर्य्यबलापहम्

१ । यदा काकपदाकारमरिष्टं दृश्यते क्वचित्। अयं काकपदारिष्टः सर्व्वाभीष्टविनाशनः

२ । रेखाकारं यदा-रिष्टमूर्द्ध्वं वा तिर्य्यगेव वा। रेखारिष्टमिदं विद्धिभर्त्तुवीर्य्यबलापहम्

३ । भिन्नभ्रान्तिकरं पापंभिन्नारिष्टमिदं विदुः। भर्त्तुः कुलं यशो राष्ट्रं नाहत्वात व्रजेत् स्वयम्

४ । यदा भेकशिरोरूपमरिष्टं दृश्यते[Page3249-b+ 38] क्वचित्। भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम्

५ । अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते। अयं खड्गा-धमः कुर्य्यात् पत्युः पातालसङ्गमम्

६ । विडलनयना-कारो विन्दुरेकोऽतिविस्तरः। विडालारिष्टमेतत्स्यात् भर्त्तुः सर्वार्थनाशनम्

७ । अरिष्टं शर्कराकारंयदा स्पर्शेन बुध्यते। शर्करारिष्टमेतत् स्याद्धनबुद्धि-विनाशनम्

८ । यदा नीलीरसाभासमरिष्टं दृश्यतेक्वचित्। नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाश-नम्

९ । अरिष्टे मशकाकारे मशकारिष्टमुच्यते। भर्त्तुःकुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत्

१० । भृङ्गमप्रतिमो विन्दुरेकोऽनेकोऽथ वा यदा। भृङ्गमारिष्टइत्येष धृतिस्मृतिविनाशनः

११ । सूचीरूपमरिष्टञ्चे-दूर्द्धं वा तिर्य्यगेव वा। सूच्यरिष्टमिदं नाम भर्त्तुःकुलविनाशनम्

१२ । त्रयश्चेद्विन्दवो राजन्! पङ्क्तयोविषमेण वा। उपर्य्युपरि वाधोऽधस्त्रिविन्द्वाख्यमरि-ष्टकम्। तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत्

१३ । कालिकारिष्टमित्येतद्धि धीधृतिस्मृतिनाशनम्

१४ । एकत्रयदि नह्येष प्रयत्नेनापि संवृतः। दारीनाममहारिष्टंसर्वाभीष्टविनाशनम्। अनेकगुणसम्पन्नः खड्गोलोकैर्नगृह्यते

१५ । कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम्। भर्त्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत्

१६ । काकाकृति यदा रिष्टं काकारिष्टं तदोच्यते। अनेनभर्त्तुः संग्रामे भङ्ग एवोपजायते

१७ । अरिष्टे खर्परा-कारे खर्परारिष्टमुच्यते। भर्तुर्यशो बलं वीर्य्यं बुद्धिंप्रीतिञ्च नाशयेत्

१८ । यदान्यल्लोहशकलं लग्नं स्यादिवलक्ष्यते। शकलीति स वै खड्गः सर्वाभीष्टनिसू-दनः

१९ । क्रीडीमुखसमाकारं यस्यारिष्टं प्रदृश्यते। क्रोड्यरिष्टमिदं नाम भर्त्तुः सर्वार्थनाशनम्

२० । कुशपत्रसमाकारं यत्रारिष्टं तु लक्ष्यते। कुशपत्रा-रिष्टमिदं भर्त्तुर्दुःखाय कीर्त्तितम्

२१ । यस्मिन्नि-म्नमिवाभाति मध्ये वा दृश्यते क्वचित्। जला-रिष्टमिदं नाम भर्त्तुः कुलधनापहम्

२२ । एकैक-रेखा दीर्घाग्रा यदा पल्लविनी भवेत्। स्पर्शे नखे करे-णेदं करालारिष्टमुच्यते। अयं हि क्षितिपालानांदृष्टियोग्यो भवेन्न हि। दर्शनादेव नश्यन्ति यशोलक्ष्मीजयादयः

२३ । अरिष्टे कङ्कपत्राभे कङ्कारिष्टंतदुच्यते। अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम्

२४ । खर्जूरवृक्षप्रतिमं यदाऽरिष्टन्तु लक्ष्यते। खर्जूरारिष्ट-[Page3250-a+ 38] मेतत् स्याद्भर्त्तुः कुलधनापहम्

२५ । गोशृङ्गाभ-मरिष्टञ्चेत् शृङ्गारिष्टं तदोच्यते। अनेन भर्तुर्नश्यन्तिलक्ष्मीबलकुलादयः

२६ । गोपुच्छाकृति चेत् स्वड्गेअरिष्टं संप्रवीक्ष्यते। पुच्छारिष्टमिदं नाम भर्तुःसर्वार्थनाशनम्

२७ । खनित्राभमरिष्टञ्चेत् खनित्रा-रिष्टमुच्यते। शूराणामपि संग्रामे भङ्गमेतत् प्रय-च्छति

२८ । अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते। अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा। अयमायुःश्रियं हन्ति विद्यां बलमशेषतः

२९ । अरिष्टं वडिशा-कारं वडिशारिष्टमुच्यते। करोति कुटिलं सर्वं भर्त्तुःकुलनिकृन्तनम्

३० । इत्यरिष्टानि प्रोक्तानि नाना-तन्त्रात् प्रयत्नतः। विचार्य्येतानि मतिमान् खड्गंकोशे निधापयेत्। दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हिता-त्मनाम्। अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम्। अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम्। अन्योन्य-मशुभं हन्याद्विषस्य हि विषं यथा। एकमारभ्यसप्रान्तमरिष्टं प्राह नान्यथा। यथोत्तरं द्विगुणितंफलमाहुर्मनीषिणः। अरिष्टाध्यायः। अथ द्विवि-धभूमिः।
“दिव्यभौमविभागेन सभूमिर्या द्विविधामता। दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा। तल्लक्षणमशेषेण लिख्यते तन्निबोधत। देवदान-वयोर्मध्ये खड्गसृष्टिरभूत् पुरा। ते खड्गाःपुण्यदेशेषु केषु केषु प्रतिष्ठिताः”। दिव्यलक्षणं यथा
“ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाःसुनेत्रा येऽरिष्टान्यस्वरूपाः सुविमलतनवश्चाप्यसंस्कार-योगात्। दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षतेदाहपाकौ ते दिव्याः कुर्वतेऽमी कुलधनविजयश्रोयशोबुद्धिमाशु”

१ । अथ भौमलक्षणम्। वृहद्धारीते
“पूर्वं महेशेन विषाणि यानि भुक्तानि तेषां पतितास्तुविन्दवः। पुरामृतं क्षीरसमुद्रमध्यादुत्पाद्य संगृह्यपपुः सुरेन्द्राः। तद्विन्दवो यत्र निपेतुरेष शुद्धायसासाकरतां जगाम। ये विषोत्था भृशं कालाः खराङ्गाःसम्भवन्ति हि। मूर्च्छादाहज्वरानाहशोकहिक्कावमीकराः। येऽमृतोत्थाः कंर्वुराङ्गा मन्दाङ्गाःसम्भवन्ति च। बलीपलितमालिन्यजराव्याधिविना-शनाः। यत्रैव पतितं यत्तु तत्तदाकरतां गताः”। तद्यथा
“वाराणसीमगधसिंहलभूमिभागे नेपालभूमिषु तथाङ्ग-कलिङ्गदेशे। सौराष्ट्रिकेऽन्यतमधन्यमहीविभागे शुद्धायसां[Page3250-b+ 38] कृतिवराः प्रवदन्ति जन्म”। तथा।
“वाराणसेयाःसुस्निग्धाः तीक्ष्णधाराः सदङ्गिनः। लघवः सुखसन्धेयाज्ञेयाश्चाभेद्य शालिनः। मागधाः कर्कशाः स्थूलधारागूढतराङ्गिनः। गुरवो दुःखसन्धेयाः स्वड्गा ज्ञेयाविचक्षणैः। नेपालदेशप्रभवा निरङ्गा निश्चलाश्च ये। ज्ञेयाः सदङ्गा मलिना लघवः स्थूलधारिणः। कालिङ्गागुरवः स्वच्छा व्यक्ताङ्गास्तन्तुहेतवः। सौराष्ट्रा निर्मलाःस्निग्धाः सुव्यक्ताङ्गा भृशं खराः। सिंहलद्वीपजातानांचतुर्द्धा भेद उच्यते। केचित् सदङ्गा गुरवः कर्कशाःस्निग्धधारिणः। केचित् सदङ्गा लघवः सुस्निग्धास्थूलधारिणः। एषां रूपेण मिश्रेण ज्ञेया हि द्विज-जातयः। सामान्यात् द्विगुणञ्चौड्रं कलिर्दशगुणस्ततः। कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा। वज्रात् षष्टि-गुणः पाण्डिर्निरविर्दशभिर्गुणैः। ततः कोटिसह-स्रेण ह्ययस्कान्तः प्रशस्यते। आसान्तु लौहजा-तीनां वज्रं खड्गाय युज्यते। ये खड्गास्तीक्ष्ण-धारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः केचित्साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव। तेभौमाः कुर्वतेऽमी धनविजयबलं षड्गुणा निर्गुणा येते दुःखं शोकमुग्रं दधति बलकुलश्रीयशीनाशनास्ते”। अथाष्टधा ध्वनिः।
“ध्वनिरष्टविधः प्रोक्तो यः पूर्वंसूत्रसंग्रहे। तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम्”। तद्यथा।
“पूर्वे चत्वारः शुभदाः परे निन्दास्पदास्तथा। विचार्य्य खड्गमानञ्च कर्त्तव्यं खड्गकोविदैः। धीरस्तार इति ख्यातो द्विविधः खड्गकोविदैः। घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः। यत्रहंसरवस्येव खड्गे नखहते ध्वनिः। हंसध्वनिरयंखड्गः सकलार्थप्रसाधनः

१ । कांस्यशब्द इवा-भाति यस्मिन् खड्गे हते ध्वनिः। कांस्य-ध्वनिरयं खड्गः प्राह नागार्जुनो मुनिः

२ । मेघशब्द इवालक्ष्यो यत्र खड्गे हते ध्वनिः। अभ्र-ध्वनिरयं खड्गो भर्त्तुः सौभाग्यदायकः। ढक्काशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः। ढक्काध्वनिरयं खड्गः सर्वशत्रुनिसूदनः

४ । काकस्वरइवाभाति यस्मिन् खड्गे हते ध्वनिः। काकस्वरोऽयंखड्गः स्यात् श्रीयशःकुलनाशनः

५ । तन्त्रीस्वरसमोयस्मिन् भवेत् खड्गे हते ध्वनिः। तन्त्रीध्वनिरयंखड्गः कुलश्रीधननाशनः

६ । खरस्येव ध्वनिर्यत[Page3251-a+ 38] खरध्वनिरयं मतः। श्रीयशोज्ञानविज्ञानजयतेजोविनाशनः

७ । प्रस्तरस्येव यस्येह हतस्य ध्वनिरुद्भवेत्। प्रस्तरध्वनिनामायं स निन्द्यः खड्गलक्षणे

८ । गभीरतार-ध्वनिता खड्गस्याशुभलक्षणम्। उत्तानमन्द्रध्वनिताखड्गस्य शुभलक्षणम्। अप्यङ्गनेत्रहीनोऽपि खड्गःसुध्वनिरुत्तमः। अन्धः कुरूपो मनुजो यथा भुवि सुगा-यनः। सर्वलक्षणसम्पन्नः खड्गो यो ध्वनिवर्जितः। सनिन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्जितः। नखेनवाऽथ दन्तेन तथा लौहशलाकया। लोष्टेन शर्कराभिर्वाध्वनिविज्ञानमुच्यते”। अथ द्विविधमानम्।
“यन्मानंद्विविधं प्रोक्तं तस्य लक्षणमुच्यते। उत्तमाधमभेदेन भेदोहि द्विविधो मतः। उत्तमं यद्विशालं स्याल्लघुमानंप्रकीर्त्तितम्

१ । अधमं तच्च यत् खर्वं गुरुमानं प्रकी-र्त्तितम्

२ । तत् पुनस्त्रिविधं प्रोक्तमादिमध्यान्त-भेदतः। यो मुष्टिविंशतिसमायततीव्रधारो भर्त्तु-र्भवेत् प्रसरतोऽपि षडङ्गुलीभिः। मानेन चाष्टपलिकःस हि खड्गमध्येनातिप्रकृष्टमतिकष्टफलं ददाति। योद्वादशाष्टनवमुष्टिभिरायतः स्यात् मन्दो भवेत् प्रसर-तोऽपि चतुर्थभागः। तावत् पलैः परिमितस्तु ततोऽ-धिको वा खड्गाधमो धनयशःकुलनाशनाय”। नागा-र्जुनोऽपि
“यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा। प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम्। यावत्यो मुष्टयोदैर्घ्ये प्रसरे तत्त्रिभागिकः। पलैस्तदर्द्धैस्तुलितः सखड्गो मध्य उच्यते। यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशःप्रसरे तु तत्। अधमः कोर्त्तितः खड्गस्तत्समोवाधिकःपलैः। भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः”। भोजस्तु
“दीर्घता लघुता चैव खड्गविस्तीर्णता तथा। दुर्भेद्यता सुघटता खड्गानां गुणसंग्रहः। खर्वता गुरुताचैव मन्दता तनुता तथा। सुभेद्यता दुर्घटता खड्गानांदोषसंग्रहः। इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषुनिकृष्य खड्गयष्टेः। नृपतिरिति विचिन्त्ययो विधत्तेस चिरतरां श्रियमुच्छ्रितां लभेत” युक्तिकल्पतरुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरवारि¦ m. (-रिः) A sword, a scymitar. E. तर passing, वॄ to effect, इन् affix; making its pass through the enemy, &c. also तरवारिक m. (कः)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरवारिः [taravāriḥ], A sword; परितः शिथिलोदग्रतरवारितडिल्लताः Śiva. B.22.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरवारि/ तर--वारि m. ( L. ; for तल-व्?)a one-edged sword Hcar. vi Kalya1n2am. Pan5cad. ii , 77

तरवारि/ तर--वारि m. See. तल-वारण.

"https://sa.wiktionary.org/w/index.php?title=तरवारि&oldid=397399" इत्यस्माद् प्रतिप्राप्तम्