तरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरसम्, क्ली, (तॄ + बाहुलकात् असच् ।) मांसम् । इत्यमरः । २ । ६ । ६३ ॥ (यथा, कात्यायन- श्रौतसूत्रे । “तरसमयाः पूर्ब्बोक्तभागाः ॥” “तरसमया मांसमयाः ।” इति कर्कः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।2

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस¦ न॰ तॄ--असच्। मांसे अमरः।
“तरसमयाः पूर्वोक्त-[Page3251-b+ 38] मागाः” कात्या॰ श्रौ॰

२४ ।

५ ।

२० ।
“तरसमयाःमांसमयाः” कर्कः। तरस् + अस्त्यर्थे अच्।

२ वेगयुक्ते त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस¦ n. (-सं) Flesh. E. तरस् strength, affix अच्; in which there is strength.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरसम् [tarasam], Meat, flesh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस m. n. sg. and pl. meat Nya1yam. Sch. on Ka1tyS3r. ii , v.

"https://sa.wiktionary.org/w/index.php?title=तरस&oldid=499901" इत्यस्माद् प्रतिप्राप्तम्