तरस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरः, [स्] क्ली, (तॄ प्लवनतरणयोः + करणादौ यथायथं असुन् ।) बलम् । (यथा, रघुः । ११ । ७७ । “तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥”) वेगः । तीरम् । प्लवगः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस् नपुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

1।1।64।1।2

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

तरस् नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।2

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस्¦ न॰ तॄ--करणादौ यथायथम् असुन्।

१ बले

२ वेगे,

३ तीरे,

४ वानरे च।

५ रोगे शब्दार्थचि॰।
“वन्धाय चिच्छिदु-रिभास्तरसात्मनैव”
“कुचयोर्युगेन तरसा कलिताम्”
“तरसाकृष्य करोति काश्चन” इति च माघः।
“कैलास-नाथं तरसा जिगीषुः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस्¦ n. (-रः)
1. Speed, velocity.
2. Strength.
3. A bank.
4. A float, a raft. E. तॄ to go, to go quick, &c. असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस् [taras], a. Ved. [तॄ-करणादौ असुन्] Quick, energetic. -n.

Speed, velocity.

Vigour, strength, energy; कैलास- नाथं तरसा जिगीषुः R.5.28;11.77; Śi.9.72.

A bank, a place of crossing.

A float, raft; बृहस्पतिस्तर आपश्च गृध्रः Rv.1.19.7.

A monkey.

A disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरस् n. rapid progress , velocity , strength , energy , efficacy RV. MBh. xii , 5172 R. v , 77 , 18 Ragh. xi , 77

तरस् n. a ferry RV. i , 190 , 7

तरस् n. ( fig. ) v , 54 , 15 AV. x , 10 , 24

तरस् n. a symbolical N. of the स्तोमof the gods Ta1n2d2yaBr. viii , xi , xv

तरस् n. a bank L.

तरस् n. = प्लव-गL.

तरस् mfn. quick , energetic SV. i , 4 , 2 , 4 , 1.

तरस् रस्See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=तरस्&oldid=397432" इत्यस्माद् प्रतिप्राप्तम्