तरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरिः, स्त्री, (तरत्यनया इति । तॄ + “अच इः ।” उणां । ४ । १३८ । इति इः ।) नौका । इत्य- मरः । १ । १० । १० ॥ (यथा, महाभारते । १ । १०० । ४८ । “साब्रवीद्दाशकन्यास्मि धर्म्मार्थं वाहये तरिम् ॥”) दशा । वस्त्रादिपेटकः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरि स्त्री।

नौका

समानार्थक:नौ,तरणि,तरि,पोत

1।10।10।2।4

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः। नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

अवयव : नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्,नौपृष्ठस्थचालनकाष्ठम्

सम्बन्धि2 : नद्यादितरणे_देयमूल्यम्,नाविकः

वृत्तिवान् : नाविकः,वहित्रवाहकः

 : तृणादिनिर्मिततरणसाधनम्, अकृत्रिमजलवाहनम्, काष्ठजलवाहिनी, अर्धनौका

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरि(री)¦ स्त्री तॄ--करणे इ।

१ नौकायाम्,

२ वसनपेटके, इवस-नदशायाञ्च हेमच॰।
“जीर्णा तरिः सरिदतीव गभीर-नीरा” उद्भटः।
“संसारसागररवावर्त्ततरिकाष्ठाय विष्णवे” भा॰ अनु॰

४७ अ॰। वा ङीप्।
“तरीषु तत्रत्यमफल्गुभाण्डम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरि¦ f. (-रिः)
1. A boat.
2. A clothe's basket.
3. The end of a cloth. E. तॄ to pass, Unadi affix इन्; also with ङीष् affix तरीः see तर, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरिः [tariḥ] तरीषः [tarīṣḥ], तरीषः &c. See under तॄ.

तरिः [tariḥ] रीः [rīḥ], रीः [तॄ-करणे इ]

A boat. धर्मार्थं वाहये तरिम् Mb.1.1.48; जीर्णा तरिः सरिदतीव गभीरनीरा Udb.; Śi. 3.76.

A box for clothes.

The end or hem of a garment.

री A small wooden baling-vessel.

A club.

Smoke. -Comp. -रथः an oar, a paddle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरि f. = री, a boat MBh. i , 4014 ; xii , 1682 Prab. vi , 7

तरि f. See. also रीs.v. र.

तरि रिक, रिकिन्, etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=तरि&oldid=499902" इत्यस्माद् प्रतिप्राप्तम्