तरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरीः, स्त्री, (तरत्यनया इति । तॄ + “अवितॄस्तृ- तन्त्रिभ्य ईः ।” उणां । ३ । १५८ । इति ईः ।) नौका । (यथा, माघे । ३ । ७६ । “तरीषु तत्रत्यमफल्गुभाण्डम् ॥”) गदा । वस्त्रादिपेटकः । इत्युणादिकोषः ॥ धूमः । इति त्रिकाण्डशेषः ॥ द्रोणी । इति जटाधरः ॥ दशा । इति मेदिनी । रे, ४० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरी¦ स्त्री तरि + ङीप्।

१ तरिशब्दार्थे

२ धूमे च त्रिका॰

३ द्रोण्यां जटाधरः।

४ वस्त्रदशायां मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरी f. See. र.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरी स्त्री.
वे यव में बीज स्फुटित होकर विकसित नहीं होते (फलते हैं) अौर भूने जाने पर चिवड़ा बन जाते हैं, श्रौ.को. (अं.) 2.ii.9०3; बौ.श्रौ.सू. 17.31ः14 (अथ या उ न फलन्ति तास्तर्यो)।

"https://sa.wiktionary.org/w/index.php?title=तरी&oldid=478489" इत्यस्माद् प्रतिप्राप्तम्