तरुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणम्, क्ली, (तॄ + “त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति उनन् ।) कुब्जपुष्पम् । इति मेदिनी । णे, ४९ ॥

तरुणः, पुं, (तॄ + उनन् ।) स्थूलजीरकः । एरण्डः । इति राजनिर्घण्टः ॥

तरुणः, त्रि, (तरति प्लवते प्रमोदसलिले इति । तॄ + त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति उनन् ।) युवा । इति मेदिनी । णे, ४९ । (यथा, महाभारते । १ । ४० । २६ । “तरुणस्तस्य पुत्त्रोऽभूत्तिग्मतेजा महातपाः ॥”) नूतनः । इति धरणिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनं पिच्छिलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनोमिष्टमश्नाति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण पुं।

युवा

समानार्थक:वयस्थ,तरुण,युवन्

2।6।42।1।4

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : तारुण्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण¦ न॰ तृ--उनन्।

१ कुब्जपुष्पे (सेओति) मेदि॰

२ स्थूल-जीरके

३ एरण्डवृक्षे पु॰ राजान॰।

४ यूनि

५ नवे च त्रि॰मेदि॰
“स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा” [Page3252-b+ 38] भा॰ वि॰

३३ अ॰।
“तरुणं सर्षपशाकं नवोदनं पिच्छि-लानि च दधीनि” छन्दोम॰।
“वासो वसाना तरुणार्क-रागम्” कुमा॰।
“स्मृताऽपि तरुणातपं करुणयाहरन्ती नृणाम्” रसगङ्गा॰।
“तरुणशकलमिन्दोर्वि-भ्रती शुभ्रकान्तिः” सरस्वतीध्यानम्। तरुणस्य भावःइमनिच्। तरुणिमन् तरुणभावे पु॰।
“वतेन्दुवदना-तनौ तरुणिमोद्गमो मेदते” काव्यप्र॰। त्व तरुणत्व न॰। तल् तरुणता स्त्री ष्यञ् तारुण्य न॰ तत्रार्थे।
“तारु-ण्यस्य विलासः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण¦ mfn. (-णः-णा-णं)
1. Young, juvenile.
2. New, fresh, novel. m. (-णः)
1. A young man, one of the virile age.
2. The castor-oil-plant.
3. Large cumin seed. f. (-णी)
1. A young woman from 16 to 30 years of age; generally however one about the first age.
2. The alœ tree, (A. perfoliata.) A perfume, commonly Chira.
4. A flower, the Indian white rose, (Rosa standulifera) n. (-णं) A kind of flow- er, that of the Achyran anthes aspera (कुब्जपुष्प।) E. तॄ to pass away, उनन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण [taruṇa], a. [तॄ-उनन् Uṇ.3.54]

Young, youthful, juvenile (as a man).

(a) Young, newly-born or produced, tender, soft; वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः Bh.3.49. (b) Newly risen, not high in the sky (as the sun); वासो वसाना तरुणार्करागम् Ku.3.54.

New, fresh; तरुणं दधि Chāṇ.64; तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति ॥ Chand. M.1.

Lively, vivid. -णः A young man, youth; गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः Pt.1.11; Bv.2.62.

The castor-oil plant.

Large cumin-seed (Mar. जिरें).

Newly produced liquor; तरुणस्तु नवे यूनि मद्ये प्रथम उत्कटे Nm.

णी A young or youthful woman; वृद्धस्य तरुणी विषम् Chān.78.

N. of some plants such as Aloe Perfoliata (Mar. कोरफड), Rosa Glandulifera (Mar. पांढरा गुलाब) etc.

णम् Cartilage.

A sprout. -Comp. -अस्थि n. cartilage. -ज्वरः fever lasting for a week.-दधि n. coagulated milk five days old. -पीतिका red arsenic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. ( तॄ; g. कपिलका-दिGan2ar. 447 ) " progressive " , young , tender , juvenile RV. AV. etc.

तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. new , fresh , just risen (the sun See. बाला-दित्य) , just begun (heat or a disease) MBh. R. Kum. iii , 54 Sus3r.

तरुण mf( ई[ Pa1n2. 4-1 , 15 Va1rtt. 6 Pat. ] RV. )n. tender (a feeling) Bhartr2.

तरुण m. a youth MBh. etc. (See. तर्ण)

तरुण m. Ricinus communis L.

तरुण m. large cumin seed L.

तरुण m. N. of a particular section in a तन्त्रwork treating of various stages in a तान्त्रिक's life Kula7rn2. viii

तरुण m. of a mythical being MBh. ii , 7 , 22

तरुण m. of a ऋषिin the 11th मन्व्-अन्तरHariv. 477

तरुण m. n. the blossom of Trapa bispinosa L.

तरुण n. = णा-स्थिSus3r.

तरुण n. a sprout( ifc. , कुश-) Ka1tyS3r. Pa1rGr2. ii , 1 , 10

तरुण n. a kind of pot-herb , i , 46 , 4 , 39

तरुण n. Aloe perfoliata L.

तरुण n. Rosa glandulifera or alba Npr.

तरुण n. Croton polyandrum or Tiglium L.

तरुण n. ([See. ?.])

"https://sa.wiktionary.org/w/index.php?title=तरुण&oldid=499905" इत्यस्माद् प्रतिप्राप्तम्