तरुतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरु(रू)तृ¦ त्रि॰ तॄ--तृच्
“ग्रसितस्कभितेत्यादिना” पा॰ नि॰उट् ऊट् वा। तारके।
“सहाबालं तरुतार रथानाम्”
“तरुतारं तारयितारम्” सिरु॰

१० ।

८ ।
“यो विप्रै-र्वाजं तरुता”

१ ।

१२

९ ।

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुतृ [tarutṛ], Ved.

Overcoming, conquering.

Impelling, driving onward.

Protecting (तारक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुतृ mfn. winning , i , 27 , 9 ; 129 , 2 .

तरुतृ m. ( Pa1n2. 7-2 , 34 ) a conqueror RV. i;vi , 66 , 8

तरुतृ m. viii

तरुतृ m. an impeller (of carts) , x , 178 , 1 ( Nir. x , 28 )

तरुतृ f. ( त्री) adj. a help Ma1nGr2. i , 22.

तरुतृ तृ, etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=तरुतृ&oldid=397660" इत्यस्माद् प्रतिप्राप्तम्