तर्की

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्की, [न्] त्रि, (तर्कयितुं शीलमस्य यद्बा तर्कय- तीति । तर्क + णिनिः ।) तर्कविशिष्टः । मीमां- सकः । यथा, -- “त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥” इति मनुः । १२ । १११ ॥

"https://sa.wiktionary.org/w/index.php?title=तर्की&oldid=137388" इत्यस्माद् प्रतिप्राप्तम्