तर्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क् [tark], 1 U. (तर्कयति-ते, तर्कित)

To suppose, guess, suspect, believe, conjecture, infer; त्वं तावत्कतमां तर्कयसि Ś.6; Me.96.

To reason, speculate about, reflect, दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा Bhāg.3.13.2.

To consider or regard as (with two acc.)

To think of, intend, mean, have in view; (पातुं) त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः Me.53.

To assertain; Rām.3.

To shine.

To speak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्क् cl.10. कयति( ep. also ते) , to N. conjecture , guess , suspect , infer , try to discover or ascertain , reason or speculate about MBh. etc. ; to consider as (with double acc. ) , = ib. ; to reflect , think of , recollect , have in one's mind , intend (with inf. MBh. iii Mr2icch. Megh. ) MBh. Hariv. BhP. iii , 13 , 20 ; to ascertain R. iii , 25 , 12 , " to speak " or " to shine " Dha1tup. ; ([See. torqueo , etc. ])

"https://sa.wiktionary.org/w/index.php?title=तर्क्&oldid=397997" इत्यस्माद् प्रतिप्राप्तम्