तर्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जित¦ mfn. (-तः-ता-तं)
1. Blamed, reviled.
2. Shamed, disgraced. E. तर्ज् to blame, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जित [tarjita], p. p.

Threatened; तर्जितः परशुधारया मम R. 11.78.

Blamed; scolded; तर्जितः स भयादेव शबरस्तं व्यजिज्ञपत् Rāj. T.3.34.

Disgraced. -तम् Threatening, a menace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्जित mfn. threatened R. vi Ragh. xi , 78

तर्जित mfn. scolded , reviled Bhat2t2. Ra1jat. iii , 34 : Sa1h.

तर्जित mfn. frightened Hariv. 3911 Sus3r. Ra1jat. v , 398

तर्जित n. threat R.

"https://sa.wiktionary.org/w/index.php?title=तर्जित&oldid=398046" इत्यस्माद् प्रतिप्राप्तम्