तर्णक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्णकः, पुं, (तर्ण एव । स्वार्थे कन् ।) सद्योजात- वत्सः । इत्यमरः । २ । ९ । ६१ ॥ कोमले वाछुर इति भाषा ॥ (यथा, राजतरङ्गिण्याम् । ५ । ४३६ । “म्लानक्षीरां वरां पत्नीं रुद्धद्बारां निपात्यते । आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥” बालकः । यथा, अनर्घराघवे । २ । २३ । “मुनिविनियोगलूनप्ररूढमृदुशाद्बलानि बर्हींषि । गोकर्णतर्णकोऽयं तर्णोत्युपकण्ठकच्छेषु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्णक पुं।

सद्योजातवृषभवत्सः

समानार्थक:तर्णक,वत्स

2।9।61।2।2

वृषो महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः। उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः॥

जनक : वृषभः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्णक¦ m. (-कः) A calf: see the preceding. [Page307-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्णक m. id. Ka1d. Hcar. ii , 11 ( ifc. ) Hcat. Ra1jat. v , 431

तर्णक m. any young animal Dhu1rtan. i , 19.

"https://sa.wiktionary.org/w/index.php?title=तर्णक&oldid=398059" इत्यस्माद् प्रतिप्राप्तम्