तर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) तर्दति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द¦ r. 1st cl. (तर्दति) To kill or hurt. E. भ्वा-प-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द m. a kind of bird( cf. Lat. turdus) AV. vi , 50 , 1 f.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tarda, ‘borer,’ occurs in a hymn of the Atharvaveda[१] enumerating insects that injure grain. Whitney[२] suggests that a kind of mouse or rat may be meant. Roth[३] thought a bird was denoted.

  1. vi. 50, 1. 2.
  2. Translation of the Atharvaveda, 318.
  3. St. Petersburg Dictionary, s.v. Cf. Bloomfield, Hymns of the Atharvaveda, 485.
"https://sa.wiktionary.org/w/index.php?title=तर्द&oldid=473515" इत्यस्माद् प्रतिप्राप्तम्