तर्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दन [tardana] तर्द्मन् [tardman], तर्द्मन् n. Ved.

A hole, an opening; शं युगस्य तर्द्म Av.14.1.4.

Sewing with stitches.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दन n. opening , hole S3Br. iii , 2 , 1 , 2 Sa1y.

तर्दन n. sewing with stitches AitA1r. iii , 2 , 5 , 4 Sch.

"https://sa.wiktionary.org/w/index.php?title=तर्दन&oldid=398077" इत्यस्माद् प्रतिप्राप्तम्