तर्दू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दूः, स्त्री, (तरति प्लवते इति । तॄ + “त्रो दुक् च ।” उणां । १ । ९१ । इति ऊः दुगागमश्च ।) दारुहस्तकः । इत्यमरः । २ । ९ । ३४ । काठेर हाता इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दू पुं।

दर्विभेदः

समानार्थक:तर्दू,दारुहस्तक

2।9।34।1।4

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दू¦ स्त्री तर्द--तृद--वा ऊ। काष्ठनिर्मितायाम् दर्व्याम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दू¦ m. (-र्दूः) A wooden ladle. E. तर्द or तृद to go, Unadi affix ऊ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्दू f. ( तॄUn2. )a wooden ladle L.

"https://sa.wiktionary.org/w/index.php?title=तर्दू&oldid=398085" इत्यस्माद् प्रतिप्राप्तम्