तर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द् [tard], 1 P. (तर्दति)

To injure, hurt.

To kill, cut through; see तृद् also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्द् (= तृद्) cl.1 P. र्दति, to injure , kill Dha1tup. iii , 21.

"https://sa.wiktionary.org/w/index.php?title=तर्द्&oldid=398088" इत्यस्माद् प्रतिप्राप्तम्