तर्ह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तर्ह् [tarh], see तर्द्; रथा$श्वांश्च रिपोस्ततर्ह शाखिना Bk.14.18.

"https://sa.wiktionary.org/w/index.php?title=तर्ह्&oldid=398218" इत्यस्माद् प्रतिप्राप्तम्