तलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलकम्, क्ली, (तलेन गभीरगर्त्तेन कायतीति । कै + कः ।) पुष्करिणी । इति हारावली । ४२ ॥ तलाओ इति हिन्दी भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलक¦ न॰ तल--बा॰ वुन्। पुष्करिण्याम् (तलाओ) हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलक¦ n. (-कं) A large pond. E. तल a hole, a hollow, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलकम् [talakam], A large pond. -कः A small cart with burning coals (Mar. शेगडी); Hch.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलक m. a small cart with burning coals Hcar. vii

तलक m. a pot of clay HParis3. ii , 473

तलक m. N. of a prince BhP. xii , 1

तलक n. = तडग, a pond (also तलand तल्ल) L.

तलक n. a kind of salt Gal.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आन्ध्र Ha1leya, and father of पुरीषभीरु. भा. XII. 1. २५.
(II)--a pupil of कृत. Br. II. ३५. ५१. [page२-012+ २८]
"https://sa.wiktionary.org/w/index.php?title=तलक&oldid=499915" इत्यस्माद् प्रतिप्राप्तम्