तला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तला, स्त्री, (तल + स्त्रियां टाप् ।) गोधा । ज्याघातवारणा । इत्यमरः । २ । ८ । ८४ ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तला¦ स्त्री तलं ज्याघातवारणार्थत्वेनास्त्यस्याः अच्।

१ ज्याघातवारणार्थे हस्तबद्धे चर्ममये पदार्थे (चामाटी)अमरे पाठान्तरम् तलाऽस्त्यस्य इनि।

२ गोधायुक्ते त्रि॰।
“ततः कवचधारी च तली खड्गी शरासनी” भा॰उद्यो॰

१५

७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तला f. id. L.

तला f. N. of a daughter of रौद्रा-श्वVa1yuP. ii , 37 , 122

तला f. See. अ-, जिह्वा-, नि-, निस्-, प्र-, महा-, रसा-, वि-, सु-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten daughters of रौद्राश्व. वा. ९९. १२६.

"https://sa.wiktionary.org/w/index.php?title=तला&oldid=499916" इत्यस्माद् प्रतिप्राप्तम्