सामग्री पर जाएँ

तलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलितम्, क्ली, भृष्टमांसम् । यथा, -- “शुद्धमांसविधानेन मांसं सम्यक् प्रसाधितम् । पुनस्तदाज्ये संभृष्टं तलितं प्रोच्यते बुधैः ॥” अस्य गुणाः । यथा, भावप्रकाशे । १ । १ । “तलितं वलमेधाग्निमांसौजःशुक्रवृद्धिकृत् । तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलित¦ न॰ तल + तारका॰ इतच्। भृष्टमांसभेदे। यथा
“शुद्ध-मांसविधानेन मांसं सम्यक् प्रसाधितम्। पुनस्तदाज्येसंभृष्टं तलितं प्रोच्यते बुधैः। अस्य स्तणाः।
“तलितंबलमेधाग्निमांसौजःशुक्रवृद्धिकृत्। तर्पणं लघु सु-स्निग्धं रोचनं दृढताकरम्” भा॰ प्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलित¦ mfn. (-तः-ता-तं) Fixed, placed, having a bottom. n. (-तं) Fried meat. E. तल् to be fixed or to satisfy, इतच् aff. [Page308-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलित [talita], a.

Fixed, having a bottom.

Fried. -तम् Fried meat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलित mfn. " bottomed " , fixed , placed W.

तलित mfn. fried Bhpr.

"https://sa.wiktionary.org/w/index.php?title=तलित&oldid=398386" इत्यस्माद् प्रतिप्राप्तम्