तलिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिनम्, क्ली, (तल्यते शयनार्थं गम्यतेऽत्र । तल + “तलिपुलिभ्यां च ।” उणां । २ । ५३ । इति इनन् ।) शय्या । इति हारावली । १७२ ॥

तलिनः, त्रि, (तल + इनन् ।) विरलः । स्तोकः । स्वच्छः । इति मेदिनी । ने, ७० ॥ दुर्ब्बलः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन वि।

विरलम्

समानार्थक:पेलव,विरल,तनु,तलिन

3।3।127।1।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

तलिन वि।

स्तोकम्

समानार्थक:तलिन

3।3।127।1।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन¦ न॰ तल--इनन्।

१ शय्यायां हारा॰।

२ विरले

३ स्तोके

४ स्वच्छे त्रि॰ मेदि॰

५ दुर्बले त्रि॰ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन¦ mfn. (-नः-ना-नं)
1. Separate, having spaces or interstices.
2. Clear, clean.
3. Small, little.
4. Delicate, thin, spare.
5. below, situated under or underneath. n. (-नं) A bed, a couch or cot. E. तन् to fix or be fixed, Unadi affix इनन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन [talina], a. [तल्-इनन् Uṇ.2.53]

Thin, meagre, spare.

Small, little.

Clear, clean.

Situated under or beneath.

Weak.

Separate.

Fine, very thin; क्षोणीकान्तमृणालतन्तुतलिनास्ताम्यन्ति तारापतेः Vikr.11.8.

Covered with; Vikr.14.61. -नम् A bed, couch. -उदरीa. a slender-waisted woman; स्नानावसाने तलिनोदरीणामकृत्रिमं मण्डनमाविरासीत् Vikr.1.88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तलिन mf( आ)n. thin , fine(See. लुन) Vcar. xi , 80

तलिन mf( आ)n. " slender , meagre " , in comp.

तलिन mf( आ)n. small , little L.

तलिन mf( आ)n. separate , having spaces L.

तलिन mf( आ)n. clear L.

तलिन mfn. ifc. (fr. ल)covered with , xiv , 61

तलिन m. N. of a man Pravar. i , ( v.l. नल्)

तलिन n. a couch Dharmas3arm. v , vii.

"https://sa.wiktionary.org/w/index.php?title=तलिन&oldid=499918" इत्यस्माद् प्रतिप्राप्तम्