सामग्री पर जाएँ

तल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल् [tal], 1 P., 1 U. (तलति, तालयति-ते)

To be full or complete.

To fix, found, establish.

To be fixed.

To accomplish a vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल् cl.1.10. तलति, तालयति(fr. तरति, तारय्, तॄ)to accomplish (a vow) L. ; to establish , fix (derived fr. 1. तलित) Dha1tup. xxxii , 58.

"https://sa.wiktionary.org/w/index.php?title=तल्&oldid=398429" इत्यस्माद् प्रतिप्राप्तम्