तवर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तवर्ग¦ पु॰ त + वर्ग। त थ द ध न रूपेषु वर्णेषु। तत्र भवःवर्गान्तत्वात् छ। तवर्गीय तत्र भवे वर्णे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तवर्ग/ त--वर्ग m. the dental consonants collectively TPra1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the two sides of the navel of the Veda. वा. १०४. ७२.

"https://sa.wiktionary.org/w/index.php?title=तवर्ग&oldid=507630" इत्यस्माद् प्रतिप्राप्तम्