तविष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविषः, पुं, (तव + “तवेर्णिद्वा ।” उणां । १ । ४९ । इति टिषच् ।) स्वर्गः । समुद्रः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष¦ पु॰ सौ॰ तव--
“तवेर्णिद्वा” उणा॰ टिषच्।

१ स्वर्गे

२ समुद्रेच
“तविषताविषावब्धिं त्रिदिवं चाहतुः क्वचित्”।


३ देव-कन्यायां

४ भूमौ

५ नद्याञ्च स्त्री उज्ज्व॰ टित्त्वात् ङीप्।

६ वृद्धे

७ महति त्रि॰ निघण्टुः।

८ शक्तौ

९ व्यपसाये पु॰[Page3264-b+ 38] सि॰ कौ॰

१० बलवति च त्रि॰।
“घनो वृत्राणां तविषोबभूथ” ऋ॰

८ ।

९६ ।

१८
“तविषः प्रवृद्धो बलवान्वा” भा॰
“अहं ह्युग्रस्तविषस्तुविष्मान्”

१ ।

१६

५ ।

६ मेदिन्यांतवीषेति दीर्घमध्यपाठो लिपिकरप्रमादकृतः ह्रस्वम-ध्यपाठस्यैव प्रयोगदर्शनात् उणादिसूत्रे तथैव ष्युत्-पादितत्वाच्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष¦ m. (-षः)
1. Heaven, paradise.
2. The ocean. f. (-षी)
1. A river.
2. The daughter of INDRA.
3. Strength, (in the dialect of the Vedas.) E. तव a Sautra root, टिषच् Unadi affix; also ताविष and तवीष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष [taviṣa], a. Ved.

Old.

strong, powerful, bold, courageous.

षः The ocean.

Heaven.

Strength; युघेव शक्रास्तविषाणि कर्तन Rv.1.166. 1.

Business (व्यवसाय).

षी Power.

The earth.

A river.

N. of a daughter of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष mfn. strong , energetic , courageous RV.

तविष m. the ocean Un2. Sch.

तविष m. heaven ib.

तविष n. power , strength (also pl. ) RV. i , 166 , 1 and 9 ; iii , 12

तविष n. viii.

"https://sa.wiktionary.org/w/index.php?title=तविष&oldid=499921" इत्यस्माद् प्रतिप्राप्तम्