सामग्री पर जाएँ

तविष्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष्या [taviṣyā], Violence, force; रुवति भीमो वृषभस्तविष्याय Rv.9.7.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तविष्या f. violence RV. ix , 70 , 7.

"https://sa.wiktionary.org/w/index.php?title=तविष्या&oldid=398613" इत्यस्माद् प्रतिप्राप्तम्