तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तव्य [tavya], A Kṛit affix by means of which potential passive participles are formed from roots, e. g. कर्तव्य from कृ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तव्य mfn. strong RV. i , 54 , 11

तव्य mfn. ( व्य) TS. ii , 3 , 13 , 1.

"https://sa.wiktionary.org/w/index.php?title=तव्य&oldid=398628" इत्यस्माद् प्रतिप्राप्तम्