तस्करी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करी, स्त्री, (तद् + कृ + चौरान्यर्थे टः टित्त्वात् ङीप् । सुटि दलोपे च साधुः ।) कोपना नारी । इति शब्दार्थकल्पतरुः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तस्करी f. a passionate woman L.

तस्करी f. a kind of Mimosa Npr.

"https://sa.wiktionary.org/w/index.php?title=तस्करी&oldid=499923" इत्यस्माद् प्रतिप्राप्तम्