ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ता [tā] ट [ṭ] डका [ḍakā], (ट) डका 1 N. of a female fiend, daughter of Suketu, wife of Sunda and mother of Mārīcha. [She was changed into a fiend by the sage Agastya whose devotions she had disturbed. She was killed by Rāma when she began to disturb, the sacrificial rites of Viśvāmitra. Rāma was first unwilling to bend his bow against a woman, but the sage overcame his scruples. See R.11.2].

The large dark-green pumpkin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ता f. लक्ष्मीL.

"https://sa.wiktionary.org/w/index.php?title=ता&oldid=499924" इत्यस्माद् प्रतिप्राप्तम्