सामग्री पर जाएँ

ताजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताज(जि)क¦ न॰ नीलकण्ठादिप्रणीते वर्षलग्नज्ञानादिनिरू-पके ज्योतिषग्रन्थभेदे।
“न स्याच्छुभं क्वचन ताज(जि)-कशास्त्रगीतम्” नील॰ ता॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताजक n. N. of certain astronomical books translated or derived from translations from the Arabic and Persian( e.g. -कल्प-लता, -केशवी, -कौस्तुभ, -चिन्तामणि, -तन्त्र, -तिलक, -दीपक, -पद्धति, -भाव, -भूषण, -मुक्ता-वलि, -योग-सुधा-कर, -रत्न-माला, -शाश्त्र, -सर्वस्व-सार, -सार, -सुधा-निधि, का-लंकार).

"https://sa.wiktionary.org/w/index.php?title=ताजक&oldid=398757" इत्यस्माद् प्रतिप्राप्तम्