ताजिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताजिकः [tājikḥ] तः [tḥ] , (तः) 1 A Persian (म्लेच्छविशेषः); Ks.37. 36.

N. of a breed of an excellent horse; ताजिकाः खुरशालाश्च तुषाराश्चोत्तमा हयाः Aśvachikitsā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताजिक m. a Persian pl. the Persians(See. तर्ज्and तायिक) Katha1s. xxxvii , 36 Romakas. (also जीक)

ताजिक n. = जक( e.g. -ज्योतिर्-मणि, -प्रश्ना-ध्याय, -शास्त्र, का-लर्ंकार).

"https://sa.wiktionary.org/w/index.php?title=ताजिक&oldid=499926" इत्यस्माद् प्रतिप्राप्तम्