ताड्यमानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताड्यमानः, पुं, (ताड्यते असौ । ताडि + कर्म्मणि शानच् ।) पटहादिः । इति त्रिकाण्डशेषः ॥ ताडनयुक्ते, त्रि । (यथा, कुमारे । १ । ४५ । “अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्व्वितन्त्रीरिव ताड्यमाना ॥”)

"https://sa.wiktionary.org/w/index.php?title=ताड्यमानः&oldid=137525" इत्यस्माद् प्रतिप्राप्तम्