ताण्डव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डवम्, क्ली, पुं, नृत्यम् । इत्यमरः । १ । ७ । १० ॥ ताण्डेन मुनिना कृतं ताण्डि नृत्यशास्त्रं तद- स्यास्तीति । इति भरतः ॥ तण्डुना प्रोक्तमिति स्वामी ॥ (“पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते ॥” इति शब्दार्थचिन्तामणिधृतवचनेन पुंनृत्यम् ॥) तृणविशेषः । उद्धतनृत्यम् । इति मेदिनी । वे, ३६ ॥ (यथा, मत्स्यपुराणे । १ । १ । “प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः । भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डव पुं-नपुं।

नृत्यम्

समानार्थक:ताण्डव,नटन,नाट्य,लास्य,नृत्य,नर्तन

1।7।10।1।1

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने। तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्.।

वृत्तिवान् : नर्तकी,नटः

 : नृत्यविशेषः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डव¦ न॰ तण्डिकृतं ताण्डं नृत्यशास्त्रं तत् प्रतिपादक-तयास्त्यस्य व, तण्डुना (नन्दिना) प्रोक्तम् अण् इतिक्षीरस्वामी। नृत्ये अमरः
“पुंनृत्यं ताण्डवं प्रोक्तं[Page3266-a+ 38] स्त्रीनृत्यं लास्यमुच्यते” शब्दार्थचि॰ धृतवाक्योक्ते

२ पुं-नृत्ये च
“गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवेशूलपाणेः” मालतीमा॰।

२ उद्धतनृत्ये

३ तृणभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डव¦ mn. (-वः-वं)
1. Dancing, especially with violent gesticulation, and particularly applied to the frantic dance of the god SIVA, and his votaries.
2. A sort of grass, (Saccharum procerum.) m. (-वः) In prosody, a tribrach or foot of three sort syllables. E. तण्डु the name of the Muni, by whom the style of dancing was first taught, affix अण्, or तडि to beat, and अव aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताण्डव mn. ( g. अर्धर्चा-दि; fr. तण्डु?)dancing ( esp. with violent gesticulation) , frantic dance (of शिवand his votaries) Ma1lati1m. Katha1s. BhP. x MatsyaP. Ra1jat. etc. (See. RTL. p.84 )

ताण्डव mn. (in prosody) a tribrach

ताण्डव mn. Saccharum procerum L.

"https://sa.wiktionary.org/w/index.php?title=ताण्डव&oldid=398902" इत्यस्माद् प्रतिप्राप्तम्