तात्कालिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्कालिकः, त्रि, (तत्काले भवः । तत्काल + “आपदादिपूर्ब्बपदात्कालान्तात् ।” ४ । २ । ११६ । इत्यस्य वार्त्तिकोक्त्या ठञ् ।) तत्काल- भवः । यथा, शुद्धितत्त्वे शङ्खः । “ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा । कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्कालिक¦ त्रि॰ तस्मिन् काले भवः काश्या॰ आप-दादिपूर्वकात्कालान्तात् ठञ् ञिठ् वा। तत्कालभवेतत्र ठञि स्त्रियां ङीप् ञिठि टाप् इति भेदः
“कर्त्तु-स्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” शु॰ त॰ शङ्खः।
“भवेत् तात्कालिको ग्रहः” ज्यो॰। तात्कालिकस्वरच-क्रम् चक्रशब्दे दृश्यम्
“अहर्गणोत्पन्नग्रहस्य तात्का-लिकत्वात्” सू॰ सि॰ रङ्गना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्कालिक¦ mfn. (-कः-की-कं) Relating to any particular moment of time. E. तत्काल and ठङ् aff. ञिठ वा | [Page309-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्कालिक [tātkālika], a. (-की f.)

Simultaneous; equally long; Y.1.151.

Immediate.

Relating to any particular time; हयान् संदृश्य मां सूतः प्राह तात्कालिकं वचः Mb.3.22.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्कालिक mf( आ, ईg. काश्य्-आदि)n. lasting (that time तत्-कालi.e. )equally long Ya1jn5. i , 151 MBh. xii , 12785

तात्कालिक mf( आ, ईg. काश्य्-आदि)n. happening at that time Su1ryas. vii , 12 Gol. vii , 27 (583784 -त्वn. abstr.) R. vii , 36 , 45/46

तात्कालिक mf( आ, ईg. काश्य्-आदि)n. happening at the same time or immediately , simultaneous , instantly appearing Das3ar. ii , 38 Prata1par. Mn. vii , 163/164

तात्कालिक mf( आ, ईg. काश्य्-आदि)n. relating to or fit for a particular moment of time MBh. iii , 22 , 20.

"https://sa.wiktionary.org/w/index.php?title=तात्कालिक&oldid=398987" इत्यस्माद् प्रतिप्राप्तम्