तात्पर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्पर्यम् [tātparyam], [तत्परस्य भावः ष्यञ्]

Purport, meaning, scope, अत्रेदं तात्पर्यम् &c.

Purport of propositions; K. P.2.

Aim, object, intended reference to any object, purpose, intention (with loc.); इह यथार्थकथने तात्पर्यम् P. II.3.43 com.

The object or intention of the speaker (in using particular words in a sentence); वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् Bhāṣā P.84; तात्पर्यानुपपत्तितः 82.

Explanation.

Entire devotion to, absorption in any object. -Comp. -अर्थः the meaning of a sentence.-निर्णयः ascertainment of meaning or purport.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात्पर्य mf( आ)n. (fr. तत्-पर)aimed at Sa1h.

तात्पर्य n. devoting one's self to Pa1n2. 2-3 , 40 Ka1s3.

तात्पर्य n. reference to any object( loc. ) , aim , object , purpose , meaning , purport ( esp. of speech or of a work) Bha1sha1p. Veda7ntas. etc.

"https://sa.wiktionary.org/w/index.php?title=तात्पर्य&oldid=399006" इत्यस्माद् प्रतिप्राप्तम्