तादात्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादात्म्यम्, क्ली, (तदात्मनो भावः । तदात्मन् + ष्यञ् ।) तत्स्वरूपम् । अभेदसम्बन्धः । इति न्यायशास्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादात्म्य¦ न॰ तदात्मनोभावः ष्यञ्। अभेदे तदात्मशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादात्म्य¦ n. (-त्म्यं) Identity, unity, sameness. E. तदात्म same, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादात्म्यम् [tādātmyam], Sameness of nature, identity, unity; नयनयोस्तादात्म्यमम्भोरुहाम् Bv.2.81; भगवत्यात्मनस्तादात्म्यम् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादात्म्य n. sameness or identity of nature or character with( instr. , loc. , or in comp. ) BhP. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=तादात्म्य&oldid=399075" इत्यस्माद् प्रतिप्राप्तम्